Gorakṣaśataka

Metadata

Bundle No.

RE43454

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018990

Manuscript No.

RE43454m

Title Alternate Script

गोरक्षशतक

Language

Script

Type

Manuscript

Material

Condition

Damaged

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

196b - 199b

Lines per Side

14 - 15

Folios in Bundle

346

Width

3.5 cm

Length

46 cm

Bundle No.

RE43454

Manuscript Beginning

Fol - 196b, l - 1; śrīgurum paramānandaṃ vande ānanda vigraham । yasya dhā ... yate tanaḥ । 1 । anta na ... svādhāra bandhādibhir yo yogīyugakalpa kālakalanā ta . ñ ca yogīyate । jñānāmoda mahodadhis samabhavadyatrādi nātha svayaṃ vyaktā vyakta guṇadhi kṛtvamaniśaṃ śrīmīnanātham bhaje ।

Manuscript Ending

Fol - 199b, l - 3; iti gorakṣa śatakaṃ yoga'sātrañjanaḥ paṭhet । sarvapāpa vinirmukto yogasiddhiṃ labhet dhruvam ॥ 199 ॥ yogaśāstram paṭhen nityaṃ kimanyaiś śāstra vistaraiḥ । yat svayañ cādināthasya nirgataṃ vadanāmbujāt ॥ 200 ॥ snātantena samasta tirthasalile dattā ca pṛthvī dvije । yajñānañ ca hutaṃ sahasramayutan devāś ca sampūjitāḥ ॥ satyantena sutarpitāś ca pitara svargañ ca nītāḥ puna । ryeṣāṃ brahmavicāraṇe kṣaṇam api prāpnoti dhairyaṃ manaḥ ॥ 201 ॥ iti śrīgorakṣa śatakā samāptā । oṃ namoś śivāya, hrīṃ śivāyai namaḥ ॥

Catalog Entry Status

Complete

Key

manuscripts_018990

Reuse

License

Cite as

Gorakṣaśataka, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on November, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397719