Gorakṣaśataka
Metadata
Bundle No.
RE43454
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018990
Manuscript No.
RE43454m
Title Alternate Script
गोरक्षशतक
Language
Script
Type
Manuscript
Material
Condition
Damaged
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
196b - 199b
Lines per Side
14 - 15
Folios in Bundle
346
Width
3.5 cm
Length
46 cm
Bundle No.
RE43454
Other Texts in Bundle
Manuscript Beginning
Fol - 196b, l - 1; śrīgurum paramānandaṃ vande ānanda vigraham । yasya dhā ... yate tanaḥ । 1 । anta na ... svādhāra bandhādibhir yo yogīyugakalpa kālakalanā ta . ñ ca yogīyate । jñānāmoda mahodadhis samabhavadyatrādi nātha svayaṃ vyaktā vyakta guṇadhi kṛtvamaniśaṃ śrīmīnanātham bhaje ।
Manuscript Ending
Fol - 199b, l - 3; iti gorakṣa śatakaṃ yoga'sātrañjanaḥ paṭhet । sarvapāpa vinirmukto yogasiddhiṃ labhet dhruvam ॥ 199 ॥ yogaśāstram paṭhen nityaṃ kimanyaiś śāstra vistaraiḥ । yat svayañ cādināthasya nirgataṃ vadanāmbujāt ॥ 200 ॥ snātantena samasta tirthasalile dattā ca pṛthvī dvije । yajñānañ ca hutaṃ sahasramayutan devāś ca sampūjitāḥ ॥ satyantena sutarpitāś ca pitara svargañ ca nītāḥ puna । ryeṣāṃ brahmavicāraṇe kṣaṇam api prāpnoti dhairyaṃ manaḥ ॥ 201 ॥ iti śrīgorakṣa śatakā samāptā । oṃ namoś śivāya, hrīṃ śivāyai namaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_018990
Reuse
License
Cite as
Gorakṣaśataka,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on November, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397719
