Śitalādevīstotra

Metadata

Bundle No.

RE43601

Type

Manuscrit

Subject

Devī, Stotra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019147

Manuscript No.

RE43601p

Title Alternate Script

शितलादेवीस्तोत्र

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Damaged

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

171a - 172b

Lines per Side

5 - 6

Folios in Bundle

259

Width

2.5 cm

Length

31.5 cm

Bundle No.

RE43601

Other Texts in Bundle

Miscellaneous Notes

This text deals with śitalādevīstotra which is also useful for the mahāmaryī

Manuscript Beginning

Fol - 171a, l - 1; asya śrīśītalāstotra mahāmantrasya mahādeva ṛṣiḥ anuṣṭuḥ [anuṣṭup] chandaḥ । śrīśītalāparameśvarī devatā lakṣmī bījaṃ bhavāniśaktiḥ sarvavisphoṭaka nivṛtyarthe jape viniyogaḥ īśvarauvāca nāmāni śītalāṃ devīṃ rāsabhasthāṃ suśobhanām ॥

Manuscript Ending

Fol - 127b, l - 3; tvat padaṃ śaraṇaṃ yānti tvannāma smṛti kārakāḥ । tva [tvat] dhyānam anasoghnanti dāhanvai sphoṭakādijān । itidaṃ śitaḷādevyāḥ stotraṃ sphoṭakadāhanaṃ paṭhitavyaṃ sadā tena srutvā bhaktiyutena cā prasannāya ... tvayi sadā nabhavet sphoṭakādikaṃ bhavanti bhutale tasya satyaṃ satyaṃ na cānyaya . [ā] । iti śrīśitaḷāstotraṃ saṃpūrṇam । hariḥ oṃ । śubhamastu । śrīmahāmāryai namaḥ ॥

Catalog Entry Status

Complete

Key

manuscripts_019147

Reuse

License

Cite as

Śitalādevīstotra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397886