Śitalādevīstotra
Metadata
Bundle No.
RE43601
Type
Manuscrit
Subject
Devī, Stotra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019147

Manuscript No.
RE43601p
Title Alternate Script
शितलादेवीस्तोत्र
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Damaged
Manuscript Extent
Complete
Folios in Text
2
Folio Range of Text
171a - 172b
Lines per Side
5 - 6
Folios in Bundle
259
Width
2.5 cm
Length
31.5 cm
Bundle No.
RE43601
Other Texts in Bundle
Miscellaneous Notes
This text deals with śitalādevīstotra which is also useful for the mahāmaryī
Manuscript Beginning
Fol - 171a, l - 1; asya śrīśītalāstotra mahāmantrasya mahādeva ṛṣiḥ anuṣṭuḥ [anuṣṭup] chandaḥ । śrīśītalāparameśvarī devatā lakṣmī bījaṃ bhavāniśaktiḥ sarvavisphoṭaka nivṛtyarthe jape viniyogaḥ īśvarauvāca nāmāni śītalāṃ devīṃ rāsabhasthāṃ suśobhanām ॥
Manuscript Ending
Fol - 127b, l - 3; tvat padaṃ śaraṇaṃ yānti tvannāma smṛti kārakāḥ । tva [tvat] dhyānam anasoghnanti dāhanvai sphoṭakādijān । itidaṃ śitaḷādevyāḥ stotraṃ sphoṭakadāhanaṃ paṭhitavyaṃ sadā tena srutvā bhaktiyutena cā prasannāya ... tvayi sadā nabhavet sphoṭakādikaṃ bhavanti bhutale tasya satyaṃ satyaṃ na cānyaya . [ā] । iti śrīśitaḷāstotraṃ saṃpūrṇam । hariḥ oṃ । śubhamastu । śrīmahāmāryai namaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_019147
Reuse
License
Cite as
Śitalādevīstotra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397886