Vaḍivammasameta Vīrapāṇḍīśvaranāyakasya Pūjāvidhi
Metadata
Bundle No.
RE43644
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019258

Manuscript No.
RE43644a
Title Alternate Script
வடிவம்மஸமேத வீரபாண்டீஶ்வரநாயகஸ்ய பூஜாவிதி
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
10
Folio Range of Text
1a - 10a
Lines per Side
8 - 9
Folios in Bundle
157
Missing Folios
1 - 16
Width
3.5 cm
Length
43.5 cm
Bundle No.
RE43644
Other Texts in Bundle
Manuscript Beginning
Fol - 1a, l - 1; iṃ dvāparayugaya namaḥ । ī kaliyugāya namaḥ । iti purvādi dikṣu avyaktāya namaḥ । niyataye namaḥ । kālāya namaḥ । kalayai namaḥ । madhyapāde keśāvāya [keśavāya] namaḥ । ityabhyarcya tadupari patmā [padmā]sanaṃ vṛttaṃ śvetākāraṃ vicintya ।
Manuscript Ending
Fol - 9b, l - 8; iti prarthya namaskṛtya paraṅmukhārghan datvā kavāṭasaṅghaṭṭanaṃ vidhāya svagṛhaṃ upagatya rātriśeṣaṃ śivoham iti samādhigatasukhena nītvā prātarutthāya pūrvadālayaṃ praviśya kavāṭotghāṭanādi vidhāya iti 'srīmat vaḍivamma sametasya vīrapāṇḍiśvaranāyakasya mahāḥ prabhoḥ [mahāprabhoḥ] pūjāvidhi saṃpūrṇam । 'srīgurubhyo namaḥ । śubhamastu ॥
Catalog Entry Status
Complete
Key
manuscripts_019258
Reuse
License
Cite as
Vaḍivammasameta Vīrapāṇḍīśvaranāyakasya Pūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397997