Devīpavitrārohaṇavidhi [Bimbāgama]
Metadata
Bundle No.
RE43644
                                Type
Manuscrit
                                Language
Sanskrit
                                Creator
IFP and San Marga Trust
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_019272
                                
            
        Manuscript No.
RE43644l
                                Title Alternate Script
देवीपवित्रारोहणविधि [बिम्बागम]
                                Language
Script
Type
Manuscript
                                Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
3
                                Folio Range of Text
70a - 72a
                                Lines per Side
7 - 8
                                Folios in Bundle
157
                                Width
3.5 cm
                                Length
43.5 cm
                                Bundle No.
RE43644
                                Other Texts in Bundle
Manuscript Beginning
Fol - 70a, l - 1; atha devyāṃ pavitrasya vidhānaṃ vakṣyatedhunā । samayācāraniṣṭhānāṃ puṃsāṃ bhogāpavargadam । svathataṃ pradhāna devīcet kāryaṃ pavitrakam । śivena sahitā sā cet kintu tena samācaret । =
                                Manuscript Ending
Fol - 72a, l - 2; saṃkoce śivavidyākhya sarvatatvā dhipāya ca । tannāmoktvā catukṣyantan dadyādeka pavitrakam । evam uktaprakāreṇa devyāṃ kṛtvā pavitrakam । sarvān kāmānihaṃ prāpya devyāṃ padam avāpnuyat । iti biṃbāgame dehi pavitrārohaṇa vidhi paṭalaḥ । mutyuñjayāya [mṛtyuñjayāya] namaḥ ॥
                                Catalog Entry Status
Complete
                                Key
manuscripts_019272
                                Reuse
License
Cite as
            Devīpavitrārohaṇavidhi [Bimbāgama], 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/398011        
    