Gaurīpratiṣṭhāvidhiprayoga
Metadata
Bundle No.
RE43644
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019286

Manuscript No.
RE43644z
Title Alternate Script
गौरीप्रतिष्ठाविधिप्रयोग
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
11
Folio Range of Text
[135a] - [145b]
Lines per Side
8 - 10
Folios in Bundle
157
Width
3.5 cm
Length
43.5 cm
Bundle No.
RE43644
Other Texts in Bundle
Manuscript Beginning
Fol - 135a, l - 4; atha gaurīpratiṣṭhāyāṃ purvavan maṇdapena vathā [yathā] vibhakte madhyapate [madhyapade] vedikāyāṃ kṛtvā tasya paritaḥ maṇḍapāni navapañca catustrayam ekaṃ vā । kuṇḍe lakṣaṇokta prakāreṇa vidhā [yathā] vidhi vat sarvaṃ gomayenopalepayet ॥
Manuscript Ending
Fol - 145b, l - 3; oṃ soṃsāmālikhālikhā janyai namaḥ । iti gaurīpuri sakhinām eva [evaṃ] vinyasya paritocāmādi śaktiś ca saṃpūjya vardhaniñ ca maṃla [alaṃ] kṛtya sahitai prāsādaṃ pradakṣiṇa nyāsam abhyarcābhito bardhavya vilepanaralaṃ kṛtya naivedyādi pañcopacāreṇa saṃpūjya yāvadhatā vadhatiṣṭhatā padas tatrayā devisthānavya [devisthātavya] śivasannidhau iti vijñāpya prāyaścittaṃ kuryāt । caṇḍaṃ vidhāya pūrvavaccaturthyādivi dadhyāt । keśikādīś ca dakṣiṇān darpayet । iti gaurīpratiṣṭhāvidhi samāptaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_019286
Reuse
License
Cite as
Gaurīpratiṣṭhāvidhiprayoga,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398025