Gaurīpratiṣṭhāvidhiprayoga

Metadata

Bundle No.

RE43644

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019286

Manuscript No.

RE43644z

Title Alternate Script

गौरीप्रतिष्ठाविधिप्रयोग

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

11

Folio Range of Text

[135a] - [145b]

Lines per Side

8 - 10

Folios in Bundle

157

Width

3.5 cm

Length

43.5 cm

Bundle No.

RE43644

Manuscript Beginning

Fol - 135a, l - 4; atha gaurīpratiṣṭhāyāṃ purvavan maṇdapena vathā [yathā] vibhakte madhyapate [madhyapade] vedikāyāṃ kṛtvā tasya paritaḥ maṇḍapāni navapañca catustrayam ekaṃ vā । kuṇḍe lakṣaṇokta prakāreṇa vidhā [yathā] vidhi vat sarvaṃ gomayenopalepayet ॥

Manuscript Ending

Fol - 145b, l - 3; oṃ soṃsāmālikhālikhā janyai namaḥ । iti gaurīpuri sakhinām eva [evaṃ] vinyasya paritocāmādi śaktiś ca saṃpūjya vardhaniñ ca maṃla [alaṃ] kṛtya sahitai prāsādaṃ pradakṣiṇa nyāsam abhyarcābhito bardhavya vilepanaralaṃ kṛtya naivedyādi pañcopacāreṇa saṃpūjya yāvadhatā vadhatiṣṭhatā padas tatrayā devisthānavya [devisthātavya] śivasannidhau iti vijñāpya prāyaścittaṃ kuryāt । caṇḍaṃ vidhāya pūrvavaccaturthyādivi dadhyāt । keśikādīś ca dakṣiṇān darpayet । iti gaurīpratiṣṭhāvidhi samāptaḥ ॥

Catalog Entry Status

Complete

Key

manuscripts_019286

Reuse

License

Cite as

Gaurīpratiṣṭhāvidhiprayoga, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398025