Guhomāsahita Sthāpanavidhi [Bhīme Pratiṣṭhatantre]
Metadata
Bundle No.
RE43644
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019283

Manuscript No.
RE43644w
Title Alternate Script
गुहोमासहित स्थापनविधि [भीमे प्रतिष्ठतन्त्रे]
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
2
Folio Range of Text
[128b] - [130a]
Lines per Side
8
Folios in Bundle
157
Width
3.5 cm
Length
43.5 cm
Bundle No.
RE43644
Other Texts in Bundle
Manuscript Beginning
Fol - [128b], l - 3; atha saṃkṣepanaṃ vakṣye guhomasahitasya tu । karasiddhikaraṃ puṇyaṃ sarve śasya vivardhanam । amarāṇān divakāle [divākāle] pūrvapakṣe śubhakṣake । śubhavārādibhiryukte sthāpanantu samārabhet ॥
Manuscript Ending
Fol - [130a], l - 3; umānugrahamuktiñ ca evaṃ saṃsthāpanaṃ śruṇu । kiñcitteṣu viśeṣosti taṃ viśeṣā śruṇu dvija । kumāreṇa vinākuryād anyat sarvaṃ samāsataḥ । evaṃ yaḥ kurute martyaḥ ante śivapadaṃ labhet । iti bhīmasaṃhitāyāṃ pratiṣṭātantre guhomāsahita . [sthā]panavidhi paṭalaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_019283
Reuse
License
Cite as
Guhomāsahita Sthāpanavidhi [Bhīme Pratiṣṭhatantre],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398022