Utsavavidhi

Metadata

Bundle No.

T0353

Subject

Śaiva, Śaivasiddhānta, Kriyā, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000719

License

Type

Manuscript

Manuscript No.

T0353c

Title Alternate Script

उत्सवविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

3

Folio Range of Text

64 - 66

Lines per Side

20

Folios in Bundle

171

Width

21 cm

Length

33 cm

Bundle No.

T0353

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 13 or (19?). This text deals with the mahotsavavidhi and its source is not traced

Manuscript Beginning

Page - 64, l - 3; mahotsavam। utsavasya vidhiṃ vakṣye śṛṇudhvaṃ tatprabhañjana। kīrtidaṃ vijayaṃ puṇyaṃ āyurārogya vardhanam। bhuktimuktipradātavyaṃ sarvakāmārthavardhanam। sākalyaṃ sābhavaṃ saukhyaṃ sāyujyaṃ tathā। sākalyaṃ pāvanaṃ śāntaṃ maṅgalyañca caturvidham। dhvajārohāditīrthāntaṃ sākalyañceti kīrtitam।

Manuscript Ending

Page - 65, l - 17; sā cāndraṃ saptadaśāhaṃ syā śaktimādikramāntare। śaivaṃ gauṇaṃ vibhūtiñca ucyate kanyapatratrayam। bhauvanaṃ daivikañcaiva paitṛkaṃ madhyamatrayam। kaumārañcaiva sāvitrā cāndraṃ vai cottamatrayaṃ। evaṃ navavidhaṃ proktaṃ kū - - - rā budhā।

Catalog Entry Status

Complete

Key

transcripts_000719

Reuse

License

Cite as

Utsavavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373304