Utsavavidhi
Manuscript No.
T0353c
                                Title Alternate Script
उत्सवविधि
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Incomplete
                                Folios in Text
3
                                Folio Range of Text
64 - 66
                                Lines per Side
20
                                Folios in Bundle
171
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0353
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 13 or (19?). This text deals with the mahotsavavidhi and its source is not traced
                                Manuscript Beginning
Page - 64, l - 3; mahotsavam। utsavasya vidhiṃ vakṣye śṛṇudhvaṃ tatprabhañjana। kīrtidaṃ vijayaṃ puṇyaṃ āyurārogya vardhanam। bhuktimuktipradātavyaṃ sarvakāmārthavardhanam। sākalyaṃ sābhavaṃ saukhyaṃ sāyujyaṃ tathā। sākalyaṃ pāvanaṃ śāntaṃ maṅgalyañca caturvidham। dhvajārohāditīrthāntaṃ sākalyañceti kīrtitam।
                                Manuscript Ending
Page - 65, l - 17; sā cāndraṃ saptadaśāhaṃ syā śaktimādikramāntare। śaivaṃ gauṇaṃ vibhūtiñca ucyate kanyapatratrayam। bhauvanaṃ daivikañcaiva paitṛkaṃ madhyamatrayam। kaumārañcaiva sāvitrā cāndraṃ vai cottamatrayaṃ। evaṃ navavidhaṃ proktaṃ kū - - - rā budhā।
                                Catalog Entry Status
Complete
                                Key
transcripts_000719
                                Reuse
License
Cite as
            Utsavavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373304        
    
