Utsavavidhi
Manuscript No.
T0353c
Title Alternate Script
उत्सवविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
3
Folio Range of Text
64 - 66
Lines per Side
20
Folios in Bundle
171
Width
21 cm
Length
33 cm
Bundle No.
T0353
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 13 or (19?). This text deals with the mahotsavavidhi and its source is not traced
Manuscript Beginning
Page - 64, l - 3; mahotsavam। utsavasya vidhiṃ vakṣye śṛṇudhvaṃ tatprabhañjana। kīrtidaṃ vijayaṃ puṇyaṃ āyurārogya vardhanam। bhuktimuktipradātavyaṃ sarvakāmārthavardhanam। sākalyaṃ sābhavaṃ saukhyaṃ sāyujyaṃ tathā। sākalyaṃ pāvanaṃ śāntaṃ maṅgalyañca caturvidham। dhvajārohāditīrthāntaṃ sākalyañceti kīrtitam।
Manuscript Ending
Page - 65, l - 17; sā cāndraṃ saptadaśāhaṃ syā śaktimādikramāntare। śaivaṃ gauṇaṃ vibhūtiñca ucyate kanyapatratrayam। bhauvanaṃ daivikañcaiva paitṛkaṃ madhyamatrayam। kaumārañcaiva sāvitrā cāndraṃ vai cottamatrayaṃ। evaṃ navavidhaṃ proktaṃ kū - - - rā budhā।
Catalog Entry Status
Complete
Key
transcripts_000719
Reuse
License
Cite as
Utsavavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373304