Kalyāṇavidhi
Manuscript No.
T0353d
Title Alternate Script
कल्याणविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
12
Folio Range of Text
66 - 77
Lines per Side
20
Folios in Bundle
171
Width
21 cm
Length
33 cm
Bundle No.
T0353
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 13 or (19?)
Manuscript Beginning
Page - 66, l - 2; iti mantreṇa likhya। upaupaspṛśya। astreṇaprokṣya - - - namaḥ। uttare somāya namaḥ। madhye sravamaṇe namaḥ। ityabhyarcya trisūtreṇa ---bhyukṣya mekhalā caturdikṣu gandhākṣatapatrapuṣpeṇālaṃkāryā adhītāgniṃ śuddhagṛhāgnim। prajjvalitaṃ vā। jātavedaṃ hutāśanam।
Manuscript Ending
Page - 77, l - 8; triyāmalokeṣu kṣetraṃ dadyāt। atha ācaryāśīrvacanavākyaṃ kṛtvā ācāryaṃ vastrahemāṅgulyai saṃpūjya bhaktajanānāṃ bhasmandatvā tatsthāne devadevīṃ yathāsthānaṃ praveśya tadrātrau bhogāṃgaṃ saṃpūjya evaṃ vaivātya karmaṃ kṛtvā kalyāṇakarma samāptaḥ॥ hariḥ om। tiruvālar J. Muttucāmikurukkal eḻutiyatu
Catalog Entry Status
Complete
Key
transcripts_000720
Reuse
License
Cite as
Kalyāṇavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373305