Kalyāṇavidhi

Metadata

Bundle No.

T0353

Subject

Śaiva, Śaivasiddhānta, Kriyā, Kalyāṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000720

License

Type

Manuscript

Manuscript No.

T0353d

Title Alternate Script

कल्याणविधि

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

12

Folio Range of Text

66 - 77

Lines per Side

20

Folios in Bundle

171

Width

21 cm

Length

33 cm

Bundle No.

T0353

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 13 or (19?)

Manuscript Beginning

Page - 66, l - 2; iti mantreṇa likhya। upaupaspṛśya। astreṇaprokṣya - - - namaḥ। uttare somāya namaḥ। madhye sravamaṇe namaḥ। ityabhyarcya trisūtreṇa ---bhyukṣya mekhalā caturdikṣu gandhākṣatapatrapuṣpeṇālaṃkāryā adhītāgniṃ śuddhagṛhāgnim। prajjvalitaṃ vā। jātavedaṃ hutāśanam।

Manuscript Ending

Page - 77, l - 8; triyāmalokeṣu kṣetraṃ dadyāt। atha ācaryāśīrvacanavākyaṃ kṛtvā ācāryaṃ vastrahemāṅgulyai saṃpūjya bhaktajanānāṃ bhasmandatvā tatsthāne devadevīṃ yathāsthānaṃ praveśya tadrātrau bhogāṃgaṃ saṃpūjya evaṃ vaivātya karmaṃ kṛtvā kalyāṇakarma samāptaḥ॥ hariḥ om। tiruvālar J. Muttucāmikurukkal eḻutiyatu

Catalog Entry Status

Complete

Key

transcripts_000720

Reuse

License

Cite as

Kalyāṇavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373305