Antyeṣṭividhi
Manuscript No.
T0353f
Title Alternate Script
अन्त्येष्टिविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
42
Folio Range of Text
104 - 145
Lines per Side
20
Folios in Bundle
171
Width
21 cm
Length
33 cm
Bundle No.
T0353
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 13 or (19?). This text is a compilation work on the subject of death rites (antyeṣṭi). According to the concluding line, the exemplar of this transcript was copied by one svāmināthan
Text Contents
1.Page 104 - 111.antyeṣṭividhau cūrṇotsavavidhi.
2.Page 111 - 112.antyeṣṭividhau śmaśānaṃprati śavānayanavidhi.
3.Page 112 - 120.antyeṣṭividhau maṇṭapapūjāvidhi.
4.Page 121 - 135.samayāntyeṣṭividhi.
5.Page 135 - 139.viśeṣāntyeṣṭividhi.
6.Page 140 - 141.antyeṣṭividhau prathamadivasādi daśāhaparyanta vidhi.
7.Page 141 - 143.rudrabalividhi.
8.Page 143 - 145.pāṣāṇasthāpanavidhi.
See more
Manuscript Beginning
Page - 104, l - 1; । hariḥ om। । athāntyeṣṭividhiḥ। ācāryasādhaka putrāṇāṃ - - - śuddhiyutā kartavyā samadhināstadvivarjitaḥ। samadhanopi nirvāṇadīkṣārthino guruśuśrūṣaṇa parasya prāptadīkṣitasya amṛtasya adhvaśuddhoi sahitā vidheyā। atha paraśuṃ śivayogināṃ saṃsthāpya cūrṇotsavamaṇṭapeśavyālaṃkārairalaṃkṛtya taddvārasannidhau prabhāṃ vidhāya toraṇakadalīpugastaṃbhairalaṃkṛtya
Manuscript Ending
Page - 145, l - 6; tataḥ snātvā gṛhāgatvā savyeṣāṃ yoganāṃ vi - - - jā kṛtvā kṣamāpyātha svayaṃ bhṛtyai ca bhojayet - iti pāṣāṇasthāpanavidhi samāptaḥ॥ viśvā mudrā ca dhārā ca ravivāre ca mucyate। paralokāparaṃ śāntarāgāviśvaraparaṃ śivam॥ hariḥ om। śrī-asmadgurubhyo namaḥ। subrahmaṇyasvāmisahāyam। śrīmahāgaṇapatisahāyam। śrīkāleśvarasvāmisahāyam। uṇṭu - svāmināthan svahastalikhitam।
Catalog Entry Status
Complete
Key
transcripts_000722
Reuse
License
Cite as
Antyeṣṭividhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373307