Siddhāntadīpikā (Nāgapratiṣṭhā)

Metadata

Bundle No.

T0353

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000724

License

Type

Manuscript

Manuscript No.

T0353h

Title Alternate Script

सिद्धान्तदीपिका (नागप्रतिष्ठा)

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

17

Folio Range of Text

153 - 169

Lines per Side

20

Folios in Bundle

171

Missing Folios

1 (166)

Width

21 cm

Length

33 cm

Bundle No.

T0353

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 13 or (19?). This text contains a portion, namely nāgapratiṣṭhā) of the text of the siddhāntadīpikā

Manuscript Beginning

Page - 152, l - 9; । hariḥ om। ॥ nāgapratiṣṭhā॥ śṛṇudevi pravakṣyāmi nāgasthāpanam uttamam। dhanyaṃ yaśaskarañcāyurvardhanassarva saukhyadam॥ amṛtyarvināśārthaṃ sarvaroganivāraṇam। sarvābhīṣṭapradaṃ nṛṇāṃ putrapautrābhivṛddhidayam। vaddhyānāṃ mṛtapatyānāṃ viśeṣātputrajaṃhitam। janmāntare sarvavadhāt netrarogavināśanam।

Manuscript Ending

Page - 169, l - 6; viśeṣataḥ। abhiṣekañca naivedyaṃ tāmbūlaṃ ca। ----nāmiśritya nivedayet। pratyahaṃ dīpadānañca --- taḥ। nityapūjāṃ yathā nyāyaṃ kuryāt naivedyaṃ pūrvavat। - - - kukate tasya putrapautrādibhissaha॥ ihaiva sakalān bhūtvā (bhuktvā) pare sāyujyamāpnuyāt। iti siddhāntadīpikāyāṃ nāgapratiṣṭhāvidhiḥ samāptaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000724

Reuse

License

Cite as

Siddhāntadīpikā (Nāgapratiṣṭhā), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373309