Siddhāntadīpikā (Nāgapratiṣṭhā)
Manuscript No.
T0353h
                                Title Alternate Script
सिद्धान्तदीपिका (नागप्रतिष्ठा)
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
17
                                Folio Range of Text
153 - 169
                                Lines per Side
20
                                Folios in Bundle
171
                                Missing Folios
1 (166)
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0353
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 13 or (19?). This text contains a portion, namely nāgapratiṣṭhā) of the text of the siddhāntadīpikā
                                Manuscript Beginning
Page - 152, l - 9; । hariḥ om। ॥ nāgapratiṣṭhā॥ śṛṇudevi pravakṣyāmi nāgasthāpanam uttamam। dhanyaṃ yaśaskarañcāyurvardhanassarva saukhyadam॥ amṛtyarvināśārthaṃ sarvaroganivāraṇam। sarvābhīṣṭapradaṃ nṛṇāṃ putrapautrābhivṛddhidayam। vaddhyānāṃ mṛtapatyānāṃ viśeṣātputrajaṃhitam। janmāntare sarvavadhāt netrarogavināśanam।
                                Manuscript Ending
Page - 169, l - 6; viśeṣataḥ। abhiṣekañca naivedyaṃ tāmbūlaṃ ca। ----nāmiśritya nivedayet। pratyahaṃ dīpadānañca --- taḥ। nityapūjāṃ yathā nyāyaṃ kuryāt naivedyaṃ pūrvavat। - - - kukate tasya putrapautrādibhissaha॥ ihaiva sakalān bhūtvā (bhuktvā) pare sāyujyamāpnuyāt। iti siddhāntadīpikāyāṃ nāgapratiṣṭhāvidhiḥ samāptaḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000724
                                Reuse
License
Cite as
            Siddhāntadīpikā (Nāgapratiṣṭhā), 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373309        
    
