Siddhāntadīpikā (Nāgapratiṣṭhā)
Manuscript No.
T0353h
Title Alternate Script
सिद्धान्तदीपिका (नागप्रतिष्ठा)
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
17
Folio Range of Text
153 - 169
Lines per Side
20
Folios in Bundle
171
Missing Folios
1 (166)
Width
21 cm
Length
33 cm
Bundle No.
T0353
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai, No. 13 or (19?). This text contains a portion, namely nāgapratiṣṭhā) of the text of the siddhāntadīpikā
Manuscript Beginning
Page - 152, l - 9; । hariḥ om। ॥ nāgapratiṣṭhā॥ śṛṇudevi pravakṣyāmi nāgasthāpanam uttamam। dhanyaṃ yaśaskarañcāyurvardhanassarva saukhyadam॥ amṛtyarvināśārthaṃ sarvaroganivāraṇam। sarvābhīṣṭapradaṃ nṛṇāṃ putrapautrābhivṛddhidayam। vaddhyānāṃ mṛtapatyānāṃ viśeṣātputrajaṃhitam। janmāntare sarvavadhāt netrarogavināśanam।
Manuscript Ending
Page - 169, l - 6; viśeṣataḥ। abhiṣekañca naivedyaṃ tāmbūlaṃ ca। ----nāmiśritya nivedayet। pratyahaṃ dīpadānañca --- taḥ। nityapūjāṃ yathā nyāyaṃ kuryāt naivedyaṃ pūrvavat। - - - kukate tasya putrapautrādibhissaha॥ ihaiva sakalān bhūtvā (bhuktvā) pare sāyujyamāpnuyāt। iti siddhāntadīpikāyāṃ nāgapratiṣṭhāvidhiḥ samāptaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000724
Reuse
License
Cite as
Siddhāntadīpikā (Nāgapratiṣṭhā),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373309