Pavitravidhi - Kriyākramadyotikā

Metadata

Bundle No.

T0534

Subject

Śaiva, Śaivasiddhānta, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001139

License

Type

Manuscript

Manuscript No.

T0534b

Title Alternate Script

पवित्रविधि - क्रियाक्रमद्योतिका

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

29

Folio Range of Text

135 - 163

Lines per Side

20

Folios in Bundle

353+2=355

Width

21 cm

Length

33 cm

Bundle No.

T0534

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram

Manuscript Beginning

Page - 135, l - 1; ॥ pavitravidhiḥ॥ uktakāle uktavatpavitrāṇi niṣpādya। yāgadravyāṇi mṛṇmayāni navāni tāmramayāni। yāni suviśuddhāni samitkuśakusumadūrvādarbhādīn samāhṛtya। saptamyāṃ trayodaśyāṃ vā nityāhnikadvayo guruḥ। sāyāhne yāgagṛhaṃ puṣpadāmādibhiralaṃkṛtya naimittikīṃ sandhyāṃ viśeṣatassandhyāṃ ca vidhāya। parīkṣya parigṛhītāyāṃ bhuvi śakrānala divīśormadhye nityoktavat śivasūryamabhyarcya visṛjyaiva samācamya sakalīkṛtya praṇavārghya hastodvārāṇyastreṇa saṃprokṣya

Manuscript Ending

Page - 162, l - 16; yasyanuṣṭo gurussamyagityāha parameśvaraḥ। paṃcayojanasaṃsthopi pavitraṃ gurusannidhau। iti nivṛttayet। paraṃ dūrāsthitā śaktaścet sāntanikairjyeṣṭhādibhissaha nivartayet। tadabhāve svayameva nivartayet। nivartayet। parameśvaraparākhyāto jagadīśo jagadguruḥ। tenāghora śivākhyena pavitrakavidhiḥ kṛtaḥ। iti parameśvara paramanāmadheya śrīmadaghoraśivācāryaviracitāyāṃ kriyākramadyotikāyāṃ pavitravidhis samāptaḥ॥ śubham astu। śrīgurubhyo namaḥ। śrītripurasundarīsametaśrīvedādināthāya namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001139

Reuse

License

Cite as

Pavitravidhi - Kriyākramadyotikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373724