Pavitravidhi - Kriyākramadyotikā
Manuscript No.
T0534b
Title Alternate Script
पवित्रविधि - क्रियाक्रमद्योतिका
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
29
Folio Range of Text
135 - 163
Lines per Side
20
Folios in Bundle
353+2=355
Width
21 cm
Length
33 cm
Bundle No.
T0534
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram
Manuscript Beginning
Page - 135, l - 1; ॥ pavitravidhiḥ॥ uktakāle uktavatpavitrāṇi niṣpādya। yāgadravyāṇi mṛṇmayāni navāni tāmramayāni। yāni suviśuddhāni samitkuśakusumadūrvādarbhādīn samāhṛtya। saptamyāṃ trayodaśyāṃ vā nityāhnikadvayo guruḥ। sāyāhne yāgagṛhaṃ puṣpadāmādibhiralaṃkṛtya naimittikīṃ sandhyāṃ viśeṣatassandhyāṃ ca vidhāya। parīkṣya parigṛhītāyāṃ bhuvi śakrānala divīśormadhye nityoktavat śivasūryamabhyarcya visṛjyaiva samācamya sakalīkṛtya praṇavārghya hastodvārāṇyastreṇa saṃprokṣya
Manuscript Ending
Page - 162, l - 16; yasyanuṣṭo gurussamyagityāha parameśvaraḥ। paṃcayojanasaṃsthopi pavitraṃ gurusannidhau। iti nivṛttayet। paraṃ dūrāsthitā śaktaścet sāntanikairjyeṣṭhādibhissaha nivartayet। tadabhāve svayameva nivartayet। nivartayet। parameśvaraparākhyāto jagadīśo jagadguruḥ। tenāghora śivākhyena pavitrakavidhiḥ kṛtaḥ। iti parameśvara paramanāmadheya śrīmadaghoraśivācāryaviracitāyāṃ kriyākramadyotikāyāṃ pavitravidhis samāptaḥ॥ śubham astu। śrīgurubhyo namaḥ। śrītripurasundarīsametaśrīvedādināthāya namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001139
Reuse
License
Cite as
Pavitravidhi - Kriyākramadyotikā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373724