[Utsavavidhi]

Metadata

Bundle No.

T0534

Subject

Śaiva, Śaivasiddhānta, Paddhati, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001140

License

Type

Manuscript

Manuscript No.

T0534c

Title Alternate Script

[उत्सवविधि]

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

39

Folio Range of Text

163 - 201

Lines per Side

20

Folios in Bundle

353+2=355

Width

21 cm

Length

33 cm

Bundle No.

T0534

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram. The source of this text is not traced

Manuscript Beginning

Page - 163, l - 10; ācamya pavitrapāṇiḥ saṃkalpya kuśapāṇis saṃtarpya oṃ hoṃ īśānamūrdhāya svāhā। oṃ hāṃ hṛdayāya svāhā। oṃ heṃ tatpuruṣavaktrāya svāhā। oṃ hiṃ śirase svāhā। oṃ huṃ aghorahṛdayāya svāhā। oṃ hūṃ śikhāyai svāhā। oṃ hiṃ vāmadevaguhyāya svāhā oṃ hai kavacāya svāhā। oṃ haṃ sadyojātamūrtaye svāhā। oṃ hoṃ netrebhya svāhā। oṃ haḥ astrāya svāhā। oṃ hauṃ śikhāya svāhā।

Manuscript Ending

Page - 201, l - 9; saṃskṛtya mūlaliṃge bhasmanā saha dāpayitvā kuṃkumoṣṇīṣaṃ dhṛtvā tatvam ekenālipya nivedya dhūpadīpau datvā sarveṣāṃ berāṇāṃ ca cūrṇaṃ dhṛtvā tatvaṃkenālipya padmamudrāṃ pradarśya। svayaṃ dhṛtvā। sarveṣāṃ ca uṣṇīṣarajanī phalatāmbūlādi datvā purāṇakaṃ triśūlena saha pradakṣiṇīkṛtyālayaṃ praviśet। yadvā astrakuṃbhaṃ vajrādi kalaśāṃ'sca saṃsthāpya saṃpūjayed iti cūrṇotsavavidhiḥ॥ śubham astu॥

Catalog Entry Status

Complete

Key

transcripts_001140

Reuse

License

Cite as

[Utsavavidhi], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373725