[Utsavavidhi]
Manuscript No.
T0534c
Title Alternate Script
[उत्सवविधि]
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
39
Folio Range of Text
163 - 201
Lines per Side
20
Folios in Bundle
353+2=355
Width
21 cm
Length
33 cm
Bundle No.
T0534
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram. The source of this text is not traced
Manuscript Beginning
Page - 163, l - 10; ācamya pavitrapāṇiḥ saṃkalpya kuśapāṇis saṃtarpya oṃ hoṃ īśānamūrdhāya svāhā। oṃ hāṃ hṛdayāya svāhā। oṃ heṃ tatpuruṣavaktrāya svāhā। oṃ hiṃ śirase svāhā। oṃ huṃ aghorahṛdayāya svāhā। oṃ hūṃ śikhāyai svāhā। oṃ hiṃ vāmadevaguhyāya svāhā oṃ hai kavacāya svāhā। oṃ haṃ sadyojātamūrtaye svāhā। oṃ hoṃ netrebhya svāhā। oṃ haḥ astrāya svāhā। oṃ hauṃ śikhāya svāhā।
Manuscript Ending
Page - 201, l - 9; saṃskṛtya mūlaliṃge bhasmanā saha dāpayitvā kuṃkumoṣṇīṣaṃ dhṛtvā tatvam ekenālipya nivedya dhūpadīpau datvā sarveṣāṃ berāṇāṃ ca cūrṇaṃ dhṛtvā tatvaṃkenālipya padmamudrāṃ pradarśya। svayaṃ dhṛtvā। sarveṣāṃ ca uṣṇīṣarajanī phalatāmbūlādi datvā purāṇakaṃ triśūlena saha pradakṣiṇīkṛtyālayaṃ praviśet। yadvā astrakuṃbhaṃ vajrādi kalaśāṃ'sca saṃsthāpya saṃpūjayed iti cūrṇotsavavidhiḥ॥ śubham astu॥
Catalog Entry Status
Complete
Key
transcripts_001140
Reuse
License
Cite as
[Utsavavidhi],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373725