Uttarasvāyambhuva
Manuscript No.
T0534f
Title Alternate Script
उत्तरस्वायम्भुव
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
15
Folio Range of Text
226 - 230, 248 - 257
No. of Divisions in Text
3
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
353+2=355
Width
21 cm
Length
33 cm
Bundle No.
T0534
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram. This text is not kept in the correct sequence
Text Contents
1.Page 226 - 230.gaṇeśārcanavidhi.
2.Page 248 - 255.balidānavidhi.
3.Page 255 - 257.pañcāṅgabhūṣaṇavidhi.
See more
Manuscript Beginning
Page - 226, l - 6; athātas saṃpravakṣyāmi vighneśasthāpanaṃ param। bhuktimuktiprada - - - grāmaśuddhikaraṃ puṇyaṃ sarvavighna nivāraṇam। grāme vā nagare vāpi viśeṣādrājadhānike। eteṣu kalpayeddhīmān vighneśasyālayaṃ tathā। drāvigaṃ vesaraṃ vāpi hastipṛṣṭhāmayāpi vā। pūrvādiṣu caturdikṣu dvāraṃ saṃkalpya buddhimān। balipīṭhādikartavyaṃ dvārāgre vinyasetkramāt।
Manuscript Ending
Page - 256, l - 16; evaṃ kuṇḍalamityuktaṃ upavītasya lakṣaṇam। pañcāniṣkaṃ samārabhya daśaniṣkāvadhikramāt। sūtrasaṃkhyātṛvṛttroktaṃ dviguṇīkṛtya buddhimān। utsedhaṃ yudhimādhikyāṃ tridaśāṃgulam ucyate। agrāgraṃ samāyojya granthipādāṃgulaṃ bhavet। upavītamidaṃ proktaṃ brahmamṛtyadhi daivatam। evaṃ bhūṣaṇam ākhyātaṃ markaṭasya vidhiṃ śṛṇu। ॥ iti uttarasvāyaṃbhuve pāṃcāṃgabhūṣaṇavidhi paṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001143
Reuse
License
Cite as
Uttarasvāyambhuva,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373728