Uttarasvāyambhuva

Metadata

Bundle No.

T0534

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001143

License

Type

Manuscript

Manuscript No.

T0534f

Title Alternate Script

उत्तरस्वायम्भुव

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

15

Folio Range of Text

226 - 230, 248 - 257

No. of Divisions in Text

3

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

353+2=355

Width

21 cm

Length

33 cm

Bundle No.

T0534

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram. This text is not kept in the correct sequence

Text Contents

1.Page 226 - 230.gaṇeśārcanavidhi.
2.Page 248 - 255.balidānavidhi.
3.Page 255 - 257.pañcāṅgabhūṣaṇavidhi.
See more

Manuscript Beginning

Page - 226, l - 6; athātas saṃpravakṣyāmi vighneśasthāpanaṃ param। bhuktimuktiprada - - - grāmaśuddhikaraṃ puṇyaṃ sarvavighna nivāraṇam। grāme vā nagare vāpi viśeṣādrājadhānike। eteṣu kalpayeddhīmān vighneśasyālayaṃ tathā। drāvigaṃ vesaraṃ vāpi hastipṛṣṭhāmayāpi vā। pūrvādiṣu caturdikṣu dvāraṃ saṃkalpya buddhimān। balipīṭhādikartavyaṃ dvārāgre vinyasetkramāt।

Manuscript Ending

Page - 256, l - 16; evaṃ kuṇḍalamityuktaṃ upavītasya lakṣaṇam। pañcāniṣkaṃ samārabhya daśaniṣkāvadhikramāt। sūtrasaṃkhyātṛvṛttroktaṃ dviguṇīkṛtya buddhimān। utsedhaṃ yudhimādhikyāṃ tridaśāṃgulam ucyate। agrāgraṃ samāyojya granthipādāṃgulaṃ bhavet। upavītamidaṃ proktaṃ brahmamṛtyadhi daivatam। evaṃ bhūṣaṇam ākhyātaṃ markaṭasya vidhiṃ śṛṇu। ॥ iti uttarasvāyaṃbhuve pāṃcāṃgabhūṣaṇavidhi paṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001143

Reuse

License

Cite as

Uttarasvāyambhuva, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373728