Aṣṭabandhanavidhi (Sakalāgamasaṅgraha)
Manuscript No.
T0534d
Title Alternate Script
अष्टबन्धनविधि (सकलागमसङ्ग्रह)
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
12
Folio Range of Text
202 - 213
Lines per Side
20
Folios in Bundle
353+2=355
Width
21 cm
Length
33 cm
Bundle No.
T0534
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram
Manuscript Beginning
Page - 202, l - 1; ॥ oṃ॥ ॥ hariḥ om॥ ॥ aṣṭabandhaka vidhiḥ॥ ataḥparaṃ pravakṣyāmi aṣṭabandha vidhikramaḥ। sarvapāpaharaṃ puṇyaṃ sarvavighnaharaṃ śubham॥ rājārāṣtrābhivṛddhyarthaṃ sarvaloka śubhapradam। aṣṭabandhaṃ tato hīne rājarāṣṭrasya doṣakṛt। niśvāsatantre - pramādādbandhane hīne pūjānaivedyaniṣphalam। darśane bandhane hīne santānaṃ nāśayetkramāt।
Manuscript Ending
Page - 213, l - 10; ācāryaṃ pūjayetpaścāt vastrahemāṅgulīyakaiḥ। kaṭakādivibhūṣañca homamindhanadhānyakam। vātule - mūrtīn dakṣiṇāṃ datvā sarveṣām upacārakaiḥ। bhaktānāṃ paricārāṇāṃ yathā śaktyā tu dakṣiṇām। datvā tayo kṛto tasya devadevābhi pūjakaḥ। śrīkaraṃ vijayaṃ puṇyaṃ putrapautravivardhanam। iti sakalāgamasaṃgrahe cidambararahastye aṣṭabandhanavidhi paṭalaḥ। śubham astu॥
Catalog Entry Status
Complete
Key
transcripts_001141
Reuse
License
Cite as
Aṣṭabandhanavidhi (Sakalāgamasaṅgraha),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373726