Aṣṭabandhanavidhi (Sakalāgamasaṅgraha)

Metadata

Bundle No.

T0534

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001141

License

Type

Manuscript

Manuscript No.

T0534d

Title Alternate Script

अष्टबन्धनविधि (सकलागमसङ्ग्रह)

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

12

Folio Range of Text

202 - 213

Lines per Side

20

Folios in Bundle

353+2=355

Width

21 cm

Length

33 cm

Bundle No.

T0534

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram

Manuscript Beginning

Page - 202, l - 1; ॥ oṃ॥ ॥ hariḥ om॥ ॥ aṣṭabandhaka vidhiḥ॥ ataḥparaṃ pravakṣyāmi aṣṭabandha vidhikramaḥ। sarvapāpaharaṃ puṇyaṃ sarvavighnaharaṃ śubham॥ rājārāṣtrābhivṛddhyarthaṃ sarvaloka śubhapradam। aṣṭabandhaṃ tato hīne rājarāṣṭrasya doṣakṛt। niśvāsatantre - pramādādbandhane hīne pūjānaivedyaniṣphalam। darśane bandhane hīne santānaṃ nāśayetkramāt।

Manuscript Ending

Page - 213, l - 10; ācāryaṃ pūjayetpaścāt vastrahemāṅgulīyakaiḥ। kaṭakādivibhūṣañca homamindhanadhānyakam। vātule - mūrtīn dakṣiṇāṃ datvā sarveṣām upacārakaiḥ। bhaktānāṃ paricārāṇāṃ yathā śaktyā tu dakṣiṇām। datvā tayo kṛto tasya devadevābhi pūjakaḥ। śrīkaraṃ vijayaṃ puṇyaṃ putrapautravivardhanam। iti sakalāgamasaṃgrahe cidambararahastye aṣṭabandhanavidhi paṭalaḥ। śubham astu॥

Catalog Entry Status

Complete

Key

transcripts_001141

Reuse

License

Cite as

Aṣṭabandhanavidhi (Sakalāgamasaṅgraha), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373726