Kāraṇāgama - Praveśabaliprayoga

Metadata

Bundle No.

T0534

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001142

License

Type

Manuscript

Manuscript No.

T0534e

Title Alternate Script

कारणागम - प्रवेशबलिप्रयोग

Uniform Title

Kāraṇa

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

13

Folio Range of Text

214 - 226

No. of Divisions in Text

3

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

353+2=355

Width

21 cm

Length

33 cm

Bundle No.

T0534

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram

Text Contents

1.Page 214 - 221.rakṣoghnahomavidhi.
2.Page 222 - 224.praveśabalividhi.
3.Page 224 - 226.praveśabaliprayogaḥ.
See more

Manuscript Beginning

Page - 214, l - 1; ॥ hariḥ om॥ ataḥparaṃ pravakṣyāmi śivasaṃprokṣaṇaṃ śubham। āvartañcedyanāvarta punarāvartakaṃ tathā। antaryañca vijñeyaṃ prokṣaṇantu caturvidham। ādyañcālagrahādevaṃ mūlasthāne pratiṣṭhitam। tadāvartamiti jñeyaṃ anāvartamayā śṛṇu। prāyaścittārthakaṃ yatra prokṣaṇantu vidhīyate। tadanāvartakaṃ prokṣya punarāvartakaṃ śṛṇu।

Manuscript Ending

Page - 225, l - 16; sāmye dhanurākārapīṭhe oṃ hāṃ sarvaśarakebhyo cinmukhebhyo dīrgharūpebhyo krūradaṃṣṭrebhyo mahābalaparākramebhyo samudramadhyavāsebhyo saṃ saṃghebhyo imāṃ baliṃ prayaccha svāhā। rājanyodabaliṃ kṣipet। īśānye vṛttāpīṭhe। oṃ hāṃ sarvavaṭukabhairavebhyo nagnarūpebhyo daṇḍakhaḍga hastebhyo mahābalaparākramebhyo samudramadhya vāsebhyo imāṃ baliṃ prayaccha svāhā। rajanyoda - kṣipet॥ iti kāraṇe pratiṣṭhātantre praveśabaliprayogaṃ saṃpūrṇam॥

BIbliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

Key

transcripts_001142

Reuse

License

Cite as

Kāraṇāgama - Praveśabaliprayoga, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373727