Kāraṇāgama - Praveśabaliprayoga
Manuscript No.
T0534e
Title Alternate Script
कारणागम - प्रवेशबलिप्रयोग
Uniform Title
Kāraṇa
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
13
Folio Range of Text
214 - 226
No. of Divisions in Text
3
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
353+2=355
Width
21 cm
Length
33 cm
Bundle No.
T0534
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram
Text Contents
1.Page 214 - 221.rakṣoghnahomavidhi.
2.Page 222 - 224.praveśabalividhi.
3.Page 224 - 226.praveśabaliprayogaḥ.
See more
Manuscript Beginning
Page - 214, l - 1; ॥ hariḥ om॥ ataḥparaṃ pravakṣyāmi śivasaṃprokṣaṇaṃ śubham। āvartañcedyanāvarta punarāvartakaṃ tathā। antaryañca vijñeyaṃ prokṣaṇantu caturvidham। ādyañcālagrahādevaṃ mūlasthāne pratiṣṭhitam। tadāvartamiti jñeyaṃ anāvartamayā śṛṇu। prāyaścittārthakaṃ yatra prokṣaṇantu vidhīyate। tadanāvartakaṃ prokṣya punarāvartakaṃ śṛṇu।
Manuscript Ending
Page - 225, l - 16; sāmye dhanurākārapīṭhe oṃ hāṃ sarvaśarakebhyo cinmukhebhyo dīrgharūpebhyo krūradaṃṣṭrebhyo mahābalaparākramebhyo samudramadhyavāsebhyo saṃ saṃghebhyo imāṃ baliṃ prayaccha svāhā। rājanyodabaliṃ kṣipet। īśānye vṛttāpīṭhe। oṃ hāṃ sarvavaṭukabhairavebhyo nagnarūpebhyo daṇḍakhaḍga hastebhyo mahābalaparākramebhyo samudramadhya vāsebhyo imāṃ baliṃ prayaccha svāhā। rajanyoda - kṣipet॥ iti kāraṇe pratiṣṭhātantre praveśabaliprayogaṃ saṃpūrṇam॥
BIbliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
Key
transcripts_001142
Reuse
License
Cite as
Kāraṇāgama - Praveśabaliprayoga,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373727