Svāyambhuvāgama

Metadata

Bundle No.

T1039

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002055

License

Type

Manuscript

Manuscript No.

T1039m

Title Alternate Script

स्वायम्भुवागम

Uniform Title

Svāyambhuva

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

14

Folio Range of Text

51-56, 572-574, 579-583

No. of Divisions in Text

3

Title of Divisions in Text

vidhi, paṭala

Lines per Side

20

Folios in Bundle

635+35=660

Width

21 cm

Length

34 cm

Bundle No.

T1039

Miscellaneous Notes

For general information, see notes on T 1039a

Text Contents

1.Page 51 - 56.nityapūjāprāyaścittavidhi - uttarasvāyambhuvāgama.
2.Page 572 - 574.uḍupotsavavidhipaṭala - svāyambhuvāgama.
3.Page 579 - 583.aruṇapūjāvidhipaṭala - svāyambhuvāgama.
See more

Manuscript Beginning

Page - 51, l - 1; śrīcampakasundaraguravie namaḥ। athātaḥ saṃpravakṣyāmi prāyaścittavidhikramam । snānaṃ tu vaidikaṃ śaivaṃ tarpaṇaṃ sūryatarpaṇam ॥ hīnaṃ cenmalavṛddhisyāt śvānajanmani janmani । aghoraṃ pāśupataṃ caiva aṣṭottaraśataṃ japet ॥ punasnānādikaṃ kṛtvā tattanmantreṇa yojayet ।

Manuscript Ending

Page - 583, l - 1; naivedyasya caturdhāṃśamācāryāya pradāpayet । prasthasya daśadhā kṛtvā apūpaṃ bhakṣya bhojyakam ॥ teṣvekaṃ deśikendrāya dtvā santosya yatnataḥ । ācāryasya manastuṣṭiḥ devasānnidhya kāraṇam ॥ dinaṃ prati prakartavyaṃ prātaḥ sandhyāṃ samārabhet । iti svāyambhuve aruṇapūjāvidhipaṭalaḥ ॥

BIbliography

Some chapters in this bundle appear in the svāyambhuvasūtrasaṅgraha, part of which has been published under the title: 1/ svāyambhuvasūtrasaṅgrahaḥ, ed. by Veṅkaṭasubramaṇyaśāstri, pub. Rājakīyaśākhamudrālya, Mysore, 1937. 2/ svāyambhuvasūtrasaṅgrahaḥ - vidyāpādaḥ with the commentary of sadyojyoti, pun. Indira Gandhi National Centre for the Arts and Motilal Banarsidass, New Delhi, (kalāmūlaśāstra Granthamāla 13) 1994. 3/ A French version printed unter the title: "le tantra de Svayambhū, Vidyāpāda, avec le commentaire de sadyojyoti in the collection of, by Pierre-Sylvain Filliozat

Catalog Entry Status

Complete

Key

transcripts_002055

Reuse

License

Cite as

Svāyambhuvāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374640