Svāyambhuvāgama
Manuscript No.
T1039m
Title Alternate Script
स्वायम्भुवागम
Uniform Title
Svāyambhuva
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
14
Folio Range of Text
51-56, 572-574, 579-583
No. of Divisions in Text
3
Title of Divisions in Text
vidhi, paṭala
Lines per Side
20
Folios in Bundle
635+35=660
Width
21 cm
Length
34 cm
Bundle No.
T1039
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1039a
Text Contents
1.Page 51 - 56.nityapūjāprāyaścittavidhi - uttarasvāyambhuvāgama.
2.Page 572 - 574.uḍupotsavavidhipaṭala - svāyambhuvāgama.
3.Page 579 - 583.aruṇapūjāvidhipaṭala - svāyambhuvāgama.
See more
Manuscript Beginning
Page - 51, l - 1; śrīcampakasundaraguravie namaḥ। athātaḥ saṃpravakṣyāmi prāyaścittavidhikramam । snānaṃ tu vaidikaṃ śaivaṃ tarpaṇaṃ sūryatarpaṇam ॥ hīnaṃ cenmalavṛddhisyāt śvānajanmani janmani । aghoraṃ pāśupataṃ caiva aṣṭottaraśataṃ japet ॥ punasnānādikaṃ kṛtvā tattanmantreṇa yojayet ।
Manuscript Ending
Page - 583, l - 1; naivedyasya caturdhāṃśamācāryāya pradāpayet । prasthasya daśadhā kṛtvā apūpaṃ bhakṣya bhojyakam ॥ teṣvekaṃ deśikendrāya dtvā santosya yatnataḥ । ācāryasya manastuṣṭiḥ devasānnidhya kāraṇam ॥ dinaṃ prati prakartavyaṃ prātaḥ sandhyāṃ samārabhet । iti svāyambhuve aruṇapūjāvidhipaṭalaḥ ॥
BIbliography
Some chapters in this bundle appear in the svāyambhuvasūtrasaṅgraha, part of which has been published under the title: 1/ svāyambhuvasūtrasaṅgrahaḥ, ed. by Veṅkaṭasubramaṇyaśāstri, pub. Rājakīyaśākhamudrālya, Mysore, 1937. 2/ svāyambhuvasūtrasaṅgrahaḥ - vidyāpādaḥ with the commentary of sadyojyoti, pun. Indira Gandhi National Centre for the Arts and Motilal Banarsidass, New Delhi, (kalāmūlaśāstra Granthamāla 13) 1994. 3/ A French version printed unter the title: "le tantra de Svayambhū, Vidyāpāda, avec le commentaire de sadyojyoti in the collection of, by Pierre-Sylvain Filliozat
Catalog Entry Status
Complete
Key
transcripts_002055
Reuse
License
Cite as
Svāyambhuvāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374640