Bhīmasaṃhitā - Aṣṭabandhanapaṭala

Metadata

Bundle No.

T1039

Subject

Śaiva, Śaivasiddhānta, Aṣṭabandhana

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002064

License

Type

Manuscript

Manuscript No.

T1039v

Title Alternate Script

भीमसंहिता - अष्टबन्धनपटल

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

6

Folio Range of Text

23 - 28

Lines per Side

20

Folios in Bundle

635+25=660

Width

21 cm

Length

34 cm

Bundle No.

T1039

Miscellaneous Notes

For general information, see notes on T 1039a

Manuscript Beginning

Page - 23, l - 6; aṣṭabandhanam ॥ athātaḥ saṃpravakṣyāmi aṣṭabandhanavidhikramam । liṅgapīṭhāntaraṃ caiva susnigdhaṃ hyaṣṭabandhanam ॥ apakvāpakvamevaṃ tu susnigdhaṃ hyaṣṭabandhanam । apakvāpakvamevaṃ tu dvividhaṃ bandhayetkramāt ॥

Manuscript Ending

Page - 28, l - 3; ihaloke sukhaṃ prāpya śivaloke mahīyate । vimānasevakānāṃ tu bhavabhaktānavatārayet ॥ āyuśrīputravṛddhiśca dhanadhānyavivardhanam ॥ śivasāyujyamāpnoti tatvaṃ sāmbaśivaṃ bhaje । iti bhīmasaṃhitāyāṃ aṣṭabandhanapaṭalaḥ ॥ sadāśivagurave namaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002064

Reuse

License

Cite as

Bhīmasaṃhitā - Aṣṭabandhanapaṭala, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374649