Pārameśvaratantra - Ādrābhiṣekadarśanavidhi

Metadata

Bundle No.

T1039

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002063

License

Type

Manuscript

Manuscript No.

T1039u

Title Alternate Script

पारमेश्वरतन्त्र - आद्राभिषेकदर्शनविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

564 - 567

Lines per Side

20

Folios in Bundle

635+25=660

Width

21 cm

Length

34 cm

Bundle No.

T1039

Miscellaneous Notes

For general information, see notes on T 1039a

Manuscript Beginning

Page - 564, l - 10; maṇḍapapūjāyāṃ caṇḍamāha- caṇḍeśvaraścaturbāhuścaturva- ktrastrilocanaḥ । bibhṛtkamaṇḍulaṃ śūlamakṣasūtraṃ paraśvatham ॥ mahoragopavītāḍhyastaṃ nivartita kaṅkaṇaḥ । dhyeyo nāmbudābhāsaḥ samayādi niyāmaka iti ॥ ādrābhiṣekaṃ vidhivat pravakṣyāmi samāsataḥ ।

Manuscript Ending

Page - 567, l - 17; evaṃ krameṇa vidhivat sandarśanamanuttamam । dakṣiṇāṃ dāpayitvātha deśikapramukhādiṣu ॥ brāhmaṇān hojayitvātha pracchinnaṃ kārayettataḥ । evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt ॥ iti pārameśvaratantre ādrābhiṣekadarśanavidhipaṭalaḥ ॥ śrīvyatyastatāṇḍavāya namaḥ ॥ śrīśivārpaṇamastu ॥

Catalog Entry Status

Complete

Key

transcripts_002063

Reuse

License

Cite as

Pārameśvaratantra - Ādrābhiṣekadarśanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374648