Pārameśvaratantra - Ādrābhiṣekadarśanavidhi
Manuscript No.
T1039u
Title Alternate Script
पारमेश्वरतन्त्र - आद्राभिषेकदर्शनविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
564 - 567
Lines per Side
20
Folios in Bundle
635+25=660
Width
21 cm
Length
34 cm
Bundle No.
T1039
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1039a
Manuscript Beginning
Page - 564, l - 10; maṇḍapapūjāyāṃ caṇḍamāha- caṇḍeśvaraścaturbāhuścaturva- ktrastrilocanaḥ । bibhṛtkamaṇḍulaṃ śūlamakṣasūtraṃ paraśvatham ॥ mahoragopavītāḍhyastaṃ nivartita kaṅkaṇaḥ । dhyeyo nāmbudābhāsaḥ samayādi niyāmaka iti ॥ ādrābhiṣekaṃ vidhivat pravakṣyāmi samāsataḥ ।
Manuscript Ending
Page - 567, l - 17; evaṃ krameṇa vidhivat sandarśanamanuttamam । dakṣiṇāṃ dāpayitvātha deśikapramukhādiṣu ॥ brāhmaṇān hojayitvātha pracchinnaṃ kārayettataḥ । evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt ॥ iti pārameśvaratantre ādrābhiṣekadarśanavidhipaṭalaḥ ॥ śrīvyatyastatāṇḍavāya namaḥ ॥ śrīśivārpaṇamastu ॥
Catalog Entry Status
Complete
Key
transcripts_002063
Reuse
License
Cite as
Pārameśvaratantra - Ādrābhiṣekadarśanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374648