Analāgama - Aṣṭabandhanavidhi

Metadata

Bundle No.

T1039

Subject

Śaiva, Śaivasiddhānta, Āgama, Aṣṭabandhana

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002058

License

Type

Manuscript

Manuscript No.

T1039p

Title Alternate Script

अनलागम - अष्टबन्धनविधि

Uniform Title

Anala

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

13

Folio Range of Text

539 - 551

Lines per Side

20

Folios in Bundle

635+25=660

Width

21 cm

Length

34 cm

Bundle No.

T1039

Miscellaneous Notes

For general information, see notes on T 1039a

Manuscript Beginning

Page - 539, l - 12; analāgame aṣṭabandhanam ॥ mṛtyuñjayabhaṭṭar ॥ ataḥ paraṃ pravakṣyāmi aṣṭabandhavidhikramam । ātmārthaṃ ca parārthaṃ ca liṅgaṃ dvividhamucyate ॥ ātmārthaṃ tu caraṃ proktaṃ parārthaṃ tu sthiraṃ bhavet । caraliṅgavidhānena sadyaḥ kāle samācaret ॥

Manuscript Ending

Page - 551, l - 7; maṇḍalānte maheśasya utsavaṃ kārayetsudhīḥ । ācāryādīṃśca santoṣya vastrabhūṣaṇāvāhanaiḥ ॥ yāgopakaraṇān sarvānācāryāya pradāpayet । evaṃ yaḥ kurute martyaḥ sapuṇyāṃ gatimāpnuyāt ॥ ityanalāgame aṣṭabandhanavidhipaṭalaḥ ॥ mṛtyuñjayabhaṭṭar-svahastalikhitam ॥ śrīmīnākṣīsundreśvarasvāmi- sahāyatrostu ॥

Catalog Entry Status

Complete

Key

transcripts_002058

Reuse

License

Cite as

Analāgama - Aṣṭabandhanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374643