Cintyaviśva - Maṭhapratiṣṭhāvidhi

Metadata

Bundle No.

T1039

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002062

License

Type

Manuscript

Manuscript No.

T1039t

Title Alternate Script

चिन्त्यविश्व - मठप्रतिष्ठाविधि

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

5

Folio Range of Text

593 - 597

Lines per Side

20

Folios in Bundle

635+25=660

Width

21 cm

Length

34 cm

Bundle No.

T1039

Miscellaneous Notes

For general information, see notes on T 1039a

Manuscript Beginning

Page - 593, l - 14; cintyaviśve maṭhapratiṣṭhā ॥ ataḥ paraṃ pravakṣyāmi nirmāṇaṃ tu maṭhasya tu । maṭhāvaraṇadeśeṣu nimagnāḥ pāṭha sa vastu ye ॥ tāvadyugasahasrāṇi kartā śivapure vaset । makāraḥ kalmaṣaḥ prokto ṭhakārastannivārakaḥ ॥ kalmaṣapratihaṃ tṛtvānmaṭha ityabhidhīyate ।

Manuscript Ending

Page - 597, l - 15; ācāryaṃ pūjayettatra vastrahemāṅgulīya yaiḥ । godānaṃ bhūmidānaṃ ca ācāryāya pradāpayet ॥ dīnāndhakṛpaṇādīnāmannadā- naṃ ca kārayet । evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt ॥ iti cintyaviśve maṭhapratiṣthāvidhipaṭalaḥ ॥ śrīmṛtyuñjayāya namaḥ ॥ śivāya namaḥ ॥ vikramapāṇḍya bhaṭṭa rāṉa campakasundarabhaṭṭar kumāran sadāśivabhaṭṭar avartāṃpi mṛtyuñjayabhaṭṭar pustakaṃ svahastalikhitaṃ ca śivārpaṇamastu ॥

Catalog Entry Status

Complete

Key

transcripts_002062

Reuse

License

Cite as

Cintyaviśva - Maṭhapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374647