Bahudaivatya - Tantrasāra

Metadata

Bundle No.

T1043

Subject

Śaiva, Bahudaivatya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002071

License

Type

Manuscript

Manuscript No.

T1043a

Title Alternate Script

बहुदैवत्य - तन्त्रसार

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

3+1=4

Folio Range of Text

1 - 3

Lines per Side

24

Folios in Bundle

258+6=264

Width

21 cm

Length

33 cm

Bundle No.

T1043

Miscellaneous Notes

The continuous page numbers of this bundle are written on the top right corner of each page. There are two extra pages at the beginning of this text, of which the first page records the contents of this bundle and second records the title of this text

Text Contents

1.Page 1 - 2.bahudaivatyam - tantrasāre.
2.Page 2 - 3.pañcadevatāsthāpana.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ ॥ tantrasāre bahudaivatyam ॥ yajukṣvikṣusamāmnādarete- rekodhikaiḥ śaraiḥ । ante tantrodite cāpi pṛthagdaśasahasrakam ॥ aśakta eka enayaṃ śaktau pūrvaḥ pravartitum । pūrvoditāni pañcebhyaḥ śaive kurvanti tadviduḥ ॥ tatra pañcādyupaniṣat sthāne brahmāṇi pañca vai । tathaivāṣṭā rathāsthāne pañcākṣara tadohṛtaḥ ॥ anyat sarvaṃ samānaṃ syāt homakarmaṇi coditam । ekatra saṃbhavetsthānam- eteṣāṃ homakarmaṇi ॥

Manuscript Ending

Page - 2, l - 12; śaṃbhurmadhyaśakeharīnaḍḍarabhūvidravyau harau śaṃkare । bhāsye bhāgasukarevau haragaṇeśāmbikāsthāpitāḥ । devyāṃ viṣṇuharekadantavarayo lambodarevijaścare । nāryāḥ śaṃkarabhāgatosya śubhadāḥ vyastāstu te hānidāḥ । śrīḥ । haraharidurgāgaṇapatipañcadevatāsthāpanalakṣaṇam । ......... rabinavakusumaiḥ saṃstarettāsu bhūyaḥ kūrmapīṭhaṃ balinādi śi parito grāmaparyantadeśe grāmantaṃñca pareṣu grahanavasatau caityavṛkṣeṣvadhastāt । śrīḥ॥ śrī॥

Catalog Entry Status

Complete

Key

transcripts_002071

Reuse

License

Cite as

Bahudaivatya - Tantrasāra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374656