Siddhāntaratnāvali - Prāyaścitta

Metadata

Bundle No.

T1043

Subject

Śaiva, Śaivasiddhānta, Kriyā, Prāyaścitta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002078

License

Type

Manuscript

Manuscript No.

T1043h

Title Alternate Script

सिद्धान्तरत्नावलि - प्रायश्चित्त

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

62+1=63

Folio Range of Text

198 - 259

Lines per Side

24

Folios in Bundle

258+6=264

Width

21 cm

Length

34 cm

Bundle No.

T1043

Miscellaneous Notes

For general information, see notes on T 1043a. There is an extra page at the beginning of the text which records the title of the text

Text Contents

1.Page 198.mahāpātaka upapātakaprāyaścitta.r̤aṇavidhi - incomplete.
2.Page 198 - 225.prāyaścittavidhi.
3.Page 226 - 245.naimittikakriyānusaṃdhāne.....?.
5.Page 245 - 259.[prāyaścittaviṣaya].
See more

Manuscript Beginning

Page - 198, l - 1; siddhāntaratnāvalī ॥ [prāyaścittaprakaraṇam] dhvajamudidare (on the margin)........ mataḥ । śaraṇāgatahantaśca kṛtaghnaścāpi pāpinau । tathaivāgamavighnāṃ vā svarṇasteyo samo bhavet । aśvaratnamanu ................। ........ṣarvaṃ hi svarṇasteyasamaṃ matam । devabhrāhmaṇa tṛptā ca kūṭasākṣirihātha vā । tathaivehasamuddiṣṭamahaśāpo mahātmanaḥ ।

Manuscript Ending

Page - 259, l - 18; śāntyuktadinasaṃkhyāyā varaṃ naitatsamācaret । prāsādamanukarmoktyā jyeṣṭhakādiyutaṃ nayet । tripa .... tathā pāde tadardhe vātha pādake । kuryādvādhāmasandhānaṃ saptaṣaṭpañca cādvyaham । prāyaścittaṃ prakartavyaṃ pra ..... vinātmabhiḥ । sthāpyavayavacchenne[de]na pyetaddekāhamācaret । na .... kādyaṅgavaikalye sa ........

Catalog Entry Status

Complete

Key

transcripts_002078

Reuse

License

Cite as

Siddhāntaratnāvali - Prāyaścitta, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374663