Vāstuvidhaya
Manuscript No.
T1043d
Title Alternate Script
वास्तुविधय
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
56
Folio Range of Text
20 - 75
Lines per Side
24
Folios in Bundle
258+6=264
Width
21 cm
Length
33 cm
Bundle No.
T1043
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1043a. This text seems to be a compilation of chapters from vāstusārasamuccaya, viśvakarmīye and svayambhūmatam but unfortunately the colophons are incomplete
Text Contents
1.Page 20 - 22.praśnādhyāya.
2.Page 22 - 29.[vāstuviṣaya].
3.Page 29 - 36.grahasthāpana - vāstusārasamuccaya by sanatkumāra.
4.Page 36 - 47.[catuṣaṣṭipadavidhi] - viśvakarmīye dvitīya.
5.Page 47 - 49.[śubhāśubhanirṇaya].
6.Page 49 - 50.[mānanirṇaya].
7.Page 50 - 52.vāstuvibhāga.
8.Page 52 - 55.nimnonnatalakṣaṇa.
9.Page 55 -58.dvāralakṣaṇa.
10.Page 58 - 62.[vāstuvidhikrama] - svayambhūvacana.
11.Page 62 - 68.[praveśa].
12.Page 68 - 71.jalotpattividhi.
13.Page 71 - 75.svyambhūmata.
See more
Manuscript Beginning
Page - 20, l - 1; svasti। śrīgaṇādhipataye namaḥ । vāstuvidhiya baravadakke śubham astu ॥ oṃ ॥ dānadānānadan bhṛṅgaṃ saṃgītamadhurānanā । gaṅgānana namāmi tvāmantarāyanivṛttaye ॥ 1॥ lokasya śrīpratiṣṭhā tvaṃ pravakṣyāmi samāsataḥ । e[ye]na vyāptaṃ jagatsarvaṃ vāstusārasamuccayam ॥ 2 ॥ varāho vāmano viṣṇuḥ aṅgirāḥ prakaṭastathā । sugrīvo devalaścaiva viśvakarmā tathaiva ca ॥ 3॥
Manuscript Ending
Page - 75, l - 15; kūpasya madhye saṃsthāpya pūrvamantreṇa mantravān । saviprastīramāruhya rakṣāṃ kurvīta vaidikīm ॥ 50 ॥ tataḥ kartā svayaṃ gatvā gandhādyairarcya pūrvavat । pūrvamantraṃ tataścoktvā dvistrirenaṃ tataḥ punaḥ ॥ 51 ॥ saṃsārodvāhamātreṇa devatvaṃ pādamāśritaḥ । pārśvavartī bhaviṣyāmi prasādaṃ kartumahesi ॥ 52 ॥ iti la....kīye svayambhūmataṃ samāptaḥ ॥
Catalog Entry Status
Complete
Key
transcripts_002074
Reuse
License
Cite as
Vāstuvidhaya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374659