Jñānaratnāvalī

Metadata

Bundle No.

T1043

Subject

Śaiva, Śaivasiddhānta, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002075

License

Type

Manuscript

Manuscript No.

T1043e

Title Alternate Script

ज्ञानरत्नावली

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

35+1=36

Folio Range of Text

76 - 110

No. of Divisions in Text

5

Range of Divisions in Text

25 - 28

Title of Divisions in Text

paṭala

Lines per Side

24

Folios in Bundle

258+6=264

Width

21 cm

Length

34 cm

Bundle No.

T1043

Miscellaneous Notes

For general information, see notes on T 1043a. There is an extra page at the beginning of the text which records the text title. The colophon (p. 85) reads: " iti jñānaratnāvalyāṃ pañcaviṃśatipaṭalaḥ

Text Contents

1.Page 76 - 85.pañcaviṃśatipaṭala.
2.Page 85 - 90.tantramantroddhāraṇavidhi - ṣaḍviṃśatipaṭala.
3.Page 90 - 99.grahārcanavidhi - saptaviṃśatipaṭala.
4.Page 99 - 106.grahārcanavidhi - aṣṭāviṃśatipaṭala.
5.Page 106 - 110.[grahayajñaprakaraṇa].
See more

Manuscript Beginning

Page - 76, l - 1; śrīḥ॥ jñānaratnāvalī śrīgaṇādhipataye namaḥ । śubham astu । nirvighnamastu । navagrahadevatābhyo nmaḥ । sūryādityāya namaḥ । athāḥ saṃpravakṣyāmi samāsīnagrahādhvarān । tantrārṇavamahāvārdhe sāraṃ gṛhya yathāmatiḥ ॥ 1 ॥ anadhva[rāḥ] śubhaḥ sadyaḥ sukhaṃ prāpnoti mānavāḥ । śreyorthya nārahaṃ tasmān tān grahān śaraṇaṃ vrajet ॥ 2 ॥

Manuscript Ending

Page - 110, l - 19; paścimādiśi paścimābhimukhaṃ dyaṅgulārdhaśūrpākārapūrvasyāṃ diśi pūrvābhimukhaṃ । dyaṅguladhvajākāramaṇḍalaṃ pūrvābhimukham ॥ śrīḥ ॥ śubham astu ॥ ...... rcayet । tatra ṣaṭkoṇāṃ bhāvayitvā pūrvādiṣaṭkoṇeṣu । oṃ kliṃ kṛṣṇāya namaḥ ॥ śrīdurgāmbāyai namaḥ । śivāya namaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002075

Reuse

License

Cite as

Jñānaratnāvalī, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374660