Durgāpūjāprayoga

Metadata

Bundle No.

T1043

Subject

Pūjā, Prayoga

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002073

License

Type

Manuscript

Manuscript No.

T1043c

Title Alternate Script

दुर्गापूजाप्रयोग

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

7+1=8

Folio Range of Text

13 - 19

Lines per Side

24

Folios in Bundle

258+6=264

Width

21 cm

Length

33 cm

Bundle No.

T1043

Miscellaneous Notes

For general information, see notes on T 1043a. There is an extra page at the beginning of the text which records the title of the text

Manuscript Beginning

Page - 13, l - 1; durgāpūjāprayogaḥ ॥ dīpanamaskāra (on the margin) । oṃ śrīpañcadurgāmūrtividhiṃ likhyate । āsanaprāṇāyamasaṃkalpaṃ kṛtvā । jalaśuddhiṃ kṛtvā । aṣṭadalapadmaṃ kṛtvā । taduttare guru dakṣiṇe gaṇapatipūjāṃ kuryāt । saṃkalpaṃ kṛtvā । śrīpañcadurgāprītyartahṃ tadaṅgagurugaṇapatipūjām kariṣye ।

Manuscript Ending

Page - 19, l - 8; oṃ saṃsṛṣṭaṃ dhanaṃ(mubhayaṃ) yaste manyo । iti sarparcasya sūktasya । tapaso manyuṛṣiḥ । manyurdevatā । yaste manyo iti jagatī ccandaḥ । śiṣṭānāṃ triṣṭup । tayā yā manyo iti saptarcasya sūktasya tāpaso manyuṛṣiḥ manyurdevatā । tvayā manyo ityādyāścatasrastriṣṭubhaḥ । śiṣṭānāṃ jagatīcchandaḥ । śrīkṛṣṇaprītyarthe jape viniyogaḥ ।

Catalog Entry Status

Complete

Key

transcripts_002073

Reuse

License

Cite as

Durgāpūjāprayoga, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374658