Mahotsavavidhi - Kāmikopabheda - Nārasiṃha
Manuscript No.
T1120b
Title Alternate Script
महोत्सवविधि - कामिकोपभेद - नारसिंह
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
74
Folio Range of Text
14 - 87
Lines per Side
20
Folios in Bundle
294+2=296
Width
21.5 cm
Length
34 cm
Bundle No.
T1120
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1120a
Manuscript Beginning
Page - 14, l - 11; ........ pravakṣyāmi śivotsavavidhikramam । bhuktirdivyamārārogyavardhanam ॥ sarvalokapriyārthaṃ syātsarvasaubhāgyadāyakam । sarvadeva priyārthaṃ syānmukti sarvaprāṇihitāvaham ॥ sarvakalyāṇa ityuktaṃ sarvajantuhitāvaham ।
Manuscript Ending
Page - 87, l - 3; hemopavītaṃ keyūraṃ jhaṣakuṇḍalamūrmikam । hastakaṅkaṇarudrākṣamanyānyābharaṇāni ca ॥ datvā tu yānamāropya sarvaghoṣasamanvitam । grāmapradakṣaṇīkurvanpraviśetsv- agṛhaṃ budhaḥ ॥ iti kāmikopabhede nārasiṃhe pratiṣṭhatantre mahotsavavidhipaṭalaḥ । śrīlokanākīsametamaṣeśvarāya namaḥ । unnananārikelāyutagurukkalsvahastalikhitam । śubham astu ॥
Catalog Entry Status
Complete
Key
transcripts_002210
Reuse
License
Cite as
Mahotsavavidhi - Kāmikopabheda - Nārasiṃha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374795