Śivaliṅgapratiṣṭhāvidhi

Metadata

Bundle No.

T1120

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002216

License

Type

Manuscript

Manuscript No.

T1120h

Title Alternate Script

शिवलिङ्गप्रतिष्ठाविधि

Author of Text

Aghorācārya [Aghoraśivācārya]

Author of Text Alternate Script

अघोराचार्य [अघोरशिवाचार्य]

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

38

Folio Range of Text

214 - 251

Lines per Side

20

Folios in Bundle

294+2=296

Width

21.5 cm

Length

34 cm

Bundle No.

T1120

Miscellaneous Notes

For general information, see notes on T 1120a

Manuscript Beginning

Page - 214, l - 10; tatra tāvadayaṃ pratiṣṭhākramaḥ । atha śivaliṅgapratiṣthāvidhirucyate । adhiṣṭhānaṃ dṛdhīkṛtya prāsādanirmayā yāgopakaraṇa dravyaṃ sarvaṃ saṃpādya akurārpaṇaṃ kṛtvā । vāstupūjāhomaṃ ca vidhāya । śivayāgārthaṃ maṇṭapaṃ nirmaya । dvārapālamaṇṭapapūjāṃ vidhāya । bhūtaśudhyādi kṛtvā । viśeṣārghyaṃ kṛtvā ।

Manuscript Ending

Page - 250, l - 16; dīnāndhakripaṇān- sarvayajamānaḥ prapūjayettato guruḥ pāśupada.. taṃ parameśvaraṃ tataḥ pradaṇīkṛtya praṇamya svagra svagra vrajet । gurorvastrādisaṃyuktaṃ gṛhṇī vādyakamaṇḍapam । sarvopakaraṇa- snāta snapanamaṇḍapam । ityaghorācāryaviracitaṃ śivaliṅgapratiṣṭhāvidhisamāptaḥ । gurubhonnamaḥ ॥ śrīmāṣeśvaravelāyutagurukkalsvahastalikhitam ॥ karakṛtamaparādhaṃ kṣantumarhanti santaḥ ।

Catalog Entry Status

Complete

Key

transcripts_002216

Reuse

License

Cite as

Śivaliṅgapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374801