Prāsādaṣaṭślokīvyākhyāna

Metadata

Bundle No.

T1120

Subject

Śaiva, Śaivasiddhānta, Prāsāda

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002214

License

Type

Manuscript

Manuscript No.

T1120f

Title Alternate Script

प्रासादषट्श्लोकीव्याख्यान

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

23

Folio Range of Text

147 - 169

Lines per Side

20

Folios in Bundle

294+2=296

Width

21.5 cm

Length

34 cm

Bundle No.

T1120

Miscellaneous Notes

For general information, see notes on T 1120a

Manuscript Beginning

Page - 147, l - 1; mūlāt kuṇḍalinī nivāsabhavanāt padmānmarālasvanohamamātrakṣa- ṇarociraṅkuranibho nabhyantamāste śiṣaḥ । ūrdhvaṃ tasya vitastilaṅghini pade vedāṅgulaṃ hṛtkajam । phulladvahniśikhāprabhā tadupari vyāpnoti medhāplutā ॥ 1 ॥ tatvānāṃ kamalāsanastha bhagapānnāthaścaturviṃśateḥ । kaṇṭhe'ṣṭāṅgulake himāṃśutapanajyoti dvimātrāṅkitaḥ ॥ śrutyantasya ca tatvaṣaṭkasahito lakṣmīsahāyaḥ pumān । jihvāyāṃ caturaṅgule viṣukalāmātrāṅkitā smārayet ॥ 2 ॥

Manuscript Ending

Page - 168, l - 17; adhvānaṃ vyāpta sarvaṃ tu syāmarasyena saṃsthitaḥ । yatra ya..... mano yāti j~eyaṃ tatraiva cintayet ॥ evaṃ samarasaḥ prokto viṣuvaṃ tu nibodha me । atha prāṇatmantranāḍīpraśāntaśakti- kalā samanasajñakaḥ saptavallakṣaṇāni yathā prāṇe mantrastato nāḍīpraśāntaḥ śaktireva ca । kālo manaśca .......…

Catalog Entry Status

Complete

Key

transcripts_002214

Reuse

License

Cite as

Prāsādaṣaṭślokīvyākhyāna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374799