Prāsādaṣaṭślokīvyākhyāna
Manuscript No.
T1120f
Title Alternate Script
प्रासादषट्श्लोकीव्याख्यान
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
23
Folio Range of Text
147 - 169
Lines per Side
20
Folios in Bundle
294+2=296
Width
21.5 cm
Length
34 cm
Bundle No.
T1120
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1120a
Manuscript Beginning
Page - 147, l - 1; mūlāt kuṇḍalinī nivāsabhavanāt padmānmarālasvanohamamātrakṣa- ṇarociraṅkuranibho nabhyantamāste śiṣaḥ । ūrdhvaṃ tasya vitastilaṅghini pade vedāṅgulaṃ hṛtkajam । phulladvahniśikhāprabhā tadupari vyāpnoti medhāplutā ॥ 1 ॥ tatvānāṃ kamalāsanastha bhagapānnāthaścaturviṃśateḥ । kaṇṭhe'ṣṭāṅgulake himāṃśutapanajyoti dvimātrāṅkitaḥ ॥ śrutyantasya ca tatvaṣaṭkasahito lakṣmīsahāyaḥ pumān । jihvāyāṃ caturaṅgule viṣukalāmātrāṅkitā smārayet ॥ 2 ॥
Manuscript Ending
Page - 168, l - 17; adhvānaṃ vyāpta sarvaṃ tu syāmarasyena saṃsthitaḥ । yatra ya..... mano yāti j~eyaṃ tatraiva cintayet ॥ evaṃ samarasaḥ prokto viṣuvaṃ tu nibodha me । atha prāṇatmantranāḍīpraśāntaśakti- kalā samanasajñakaḥ saptavallakṣaṇāni yathā prāṇe mantrastato nāḍīpraśāntaḥ śaktireva ca । kālo manaśca .......…
Catalog Entry Status
Complete
Key
transcripts_002214
Reuse
License
Cite as
Prāsādaṣaṭślokīvyākhyāna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374799