Siddhāntaratnākara - Śivaliṅgapratiṣṭhāvidhi
Manuscript No.
T1120d
Title Alternate Script
सिद्धान्तरत्नाकर - शिवलिङ्गप्रतिष्ठाविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
48
Folio Range of Text
89 - 136
Lines per Side
20
Folios in Bundle
294+2=296
Width
21.5 cm
Length
34 cm
Bundle No.
T1120
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1120a
Manuscript Beginning
Page - 89, l - 17; .....… pratiṣṭai ॥ somāmanandasaṃpūrṇaṃ somārthakṛtaśekharam । dakṣiṇābhimukhaṃ vande dakṣiṇāmūrtimāśraye ॥ atha vakṣye viśeṣeṇa liṅgasthāpanamuttamam । dhanyaṃ yaśaskaraṃ cāyuvardhanaṃ putravardhanam ॥ bhuktimuktipradaṃ caiva sarvayajñaphalapradam । ādimadhyāntanirmuktaḥ svabhāvavimalaprabhuḥ ॥
Manuscript Ending
Page - 136, l - 1; valayaṃ sthālipātraṃ ca sarvaṃ yadyupayogi tat । ācāryāya pradātavyaṃ nānābhogādi kalpayet । mokṣārthi cārthamāpnoti jñānārthi jñānamāpnuyāt ॥ ihaiva putravānśrīmānsonte sāyujyamāpnuyāt । iti siddhāntaratnākare mūlaśivaliṅgapratiṣṭhāvidhipaṭalaḥ samāptaḥ ॥ svasti śrīmāṣapuravāsādha namaḥ ॥
Catalog Entry Status
Complete
Key
transcripts_002212
Reuse
License
Cite as
Siddhāntaratnākara - Śivaliṅgapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374797