Siddhāntaratnākara - Śivaliṅgapratiṣṭhāvidhi

Metadata

Bundle No.

T1120

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002212

License

Type

Manuscript

Manuscript No.

T1120d

Title Alternate Script

सिद्धान्तरत्नाकर - शिवलिङ्गप्रतिष्ठाविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

48

Folio Range of Text

89 - 136

Lines per Side

20

Folios in Bundle

294+2=296

Width

21.5 cm

Length

34 cm

Bundle No.

T1120

Miscellaneous Notes

For general information, see notes on T 1120a

Manuscript Beginning

Page - 89, l - 17; .....… pratiṣṭai ॥ somāmanandasaṃpūrṇaṃ somārthakṛtaśekharam । dakṣiṇābhimukhaṃ vande dakṣiṇāmūrtimāśraye ॥ atha vakṣye viśeṣeṇa liṅgasthāpanamuttamam । dhanyaṃ yaśaskaraṃ cāyuvardhanaṃ putravardhanam ॥ bhuktimuktipradaṃ caiva sarvayajñaphalapradam । ādimadhyāntanirmuktaḥ svabhāvavimalaprabhuḥ ॥

Manuscript Ending

Page - 136, l - 1; valayaṃ sthālipātraṃ ca sarvaṃ yadyupayogi tat । ācāryāya pradātavyaṃ nānābhogādi kalpayet । mokṣārthi cārthamāpnoti jñānārthi jñānamāpnuyāt ॥ ihaiva putravānśrīmānsonte sāyujyamāpnuyāt । iti siddhāntaratnākare mūlaśivaliṅgapratiṣṭhāvidhipaṭalaḥ samāptaḥ ॥ svasti śrīmāṣapuravāsādha namaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002212

Reuse

License

Cite as

Siddhāntaratnākara - Śivaliṅgapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374797