Devīsthāpana / Śurīpratiṣṭhā

Metadata

Bundle No.

T1120

Subject

Śaiva, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002213

License

Type

Manuscript

Manuscript No.

T1120e

Title Alternate Script

देवीस्थापन / शुरीप्रतिष्ठा

Author of Text

Śaivaśikhāmaṇibhaṭṭa

Author of Text Alternate Script

शैवशिखामणिभट्ट

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

11

Folio Range of Text

136 - 146

Lines per Side

20

Folios in Bundle

294+2=196

Width

21.5 cm

Length

33.5 cm

Bundle No.

T1120

Miscellaneous Notes

For general information, see notes on T 1120a. In fact, the text deals with devīsthāpana by śaivaśikhāmaṇibhaṭṭa but there is no uniformity between the two colophons regarding the title of the text, the first colophon (p. 137) reads: " iti śaivaśikhāmaṇibhaṭṭaviracitā sthāpanadīpakā samāptā
" whereas the second (p. 146) reads: " iti śaivaśikhāmaṇibhaṭṭaviracitāyāṃ śurīpratiṣṭhāvidhipaṭala samāptaḥ
"

Manuscript Beginning

Page - 136, l - 9; devīsthāpana ॥ lagnaṃ pakṣaṃ vihāya । śayanāddevamuddhṛtya bhadrapīṭhe smāropya । lambakūrcādikaṃ vyapohya dūrvāṅkurākṣataiḥ । ghṛtaśirorpaṇaṃ vidhāyākalāḥ sarvanyāsādikaṃ kuryāditi krameṇa vidheya । lagne śubhe dekkāṇe śivakumbhena sahāṣṭaparivārakumbhānādāya sarvālaṅkārasahitaṃ grāmapradakṣīṇaṃ kṛtvā bhadrapīṭhagata devasyagre

Manuscript Ending

Page - 146, l - 9; vahnisthāṃ devīṃ visṛjya maṇḍapādhiṣṭhitān devānudvāsya । devīṃ nirmalyadhārīṇīṃ saṃpūjya visṛjediti । ākalpamantra deveśī bhaktānugrahakāraṇāt । saśaktiḥ parivārātvaṃ nityaṃ sannihitābhāvā । iti śaivaśikhāmaṇibhaṭṭaviracitāyāṃ śurīpratiṣṭhāvidhipaṭalaḥ samāptaḥ ॥ māṣapuravāsine namaḥ । śrīvāmadevācāryagurave namaḥ ॥ śivāyanamaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002213

Reuse

License

Cite as

Devīsthāpana / Śurīpratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374798