Devīsthāpana / Śurīpratiṣṭhā
Manuscript No.
T1120e
Title Alternate Script
देवीस्थापन / शुरीप्रतिष्ठा
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
11
Folio Range of Text
136 - 146
Lines per Side
20
Folios in Bundle
294+2=196
Width
21.5 cm
Length
33.5 cm
Bundle No.
T1120
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1120a. In fact, the text deals with devīsthāpana by śaivaśikhāmaṇibhaṭṭa but there is no uniformity between the two colophons regarding the title of the text, the first colophon (p. 137) reads: " iti śaivaśikhāmaṇibhaṭṭaviracitā sthāpanadīpakā samāptā
" whereas the second (p. 146) reads: " iti śaivaśikhāmaṇibhaṭṭaviracitāyāṃ śurīpratiṣṭhāvidhipaṭala samāptaḥ
"
Manuscript Beginning
Page - 136, l - 9; devīsthāpana ॥ lagnaṃ pakṣaṃ vihāya । śayanāddevamuddhṛtya bhadrapīṭhe smāropya । lambakūrcādikaṃ vyapohya dūrvāṅkurākṣataiḥ । ghṛtaśirorpaṇaṃ vidhāyākalāḥ sarvanyāsādikaṃ kuryāditi krameṇa vidheya । lagne śubhe dekkāṇe śivakumbhena sahāṣṭaparivārakumbhānādāya sarvālaṅkārasahitaṃ grāmapradakṣīṇaṃ kṛtvā bhadrapīṭhagata devasyagre
Manuscript Ending
Page - 146, l - 9; vahnisthāṃ devīṃ visṛjya maṇḍapādhiṣṭhitān devānudvāsya । devīṃ nirmalyadhārīṇīṃ saṃpūjya visṛjediti । ākalpamantra deveśī bhaktānugrahakāraṇāt । saśaktiḥ parivārātvaṃ nityaṃ sannihitābhāvā । iti śaivaśikhāmaṇibhaṭṭaviracitāyāṃ śurīpratiṣṭhāvidhipaṭalaḥ samāptaḥ ॥ māṣapuravāsine namaḥ । śrīvāmadevācāryagurave namaḥ ॥ śivāyanamaḥ ॥
Catalog Entry Status
Complete
Key
transcripts_002213
Reuse
License
Cite as
Devīsthāpana / Śurīpratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374798