Suprabhedāgama
Manuscript No.
T1128a
Title Alternate Script
सुप्रभेदागम
Uniform Title
Suprabheda
Subject Description
Language
Script
Scribe
V. Krishnamachari
Date of Manuscript
30/07/1987
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
65
Folio Range of Text
1 - 51, 55 - 62, 255 - 260
No. of Divisions in Text
15
Title of Divisions in Text
vidhi, paṭala
Lines per Side
20
Folios in Bundle
355+5=340
Width
22.7 cm
Length
32.5 cm
Bundle No.
T1128
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS with No. RE 24073 belonging to the French Institute of Pondicherry. There are 5 extra pages at the beginning, of which the first 4 pages record the contents of the text and 5th records a note, which reads: " RE 24073 saṃkhyākāt tālapatrakośāt suprabhedādyāgamāntargatāḥ pratiṣṭhāpradhānāḥ paṭalāḥ pratilipīkṛtāḥ
35 x 3 cms pratipatraparimitirbhavati
pratyekasminnapi tālapatre pañcāthavā ṣaṭpaṅktayo vidyante
granthalipyā yukto'yaṃ kośastatra tatra jīrṇatāṃ yāto vartate
kośastha prathamapatrakramasaṃkhyānantaraṃ dvitīyapatrasya sthāne daśa, evamādisaṃkhyā vitīrṇāḥ santi
evameva 165 tamasaṃkhyāyāḥ paraṃ 177 tamasaṃkhyā pramādāddatteti bhāti
Text Contents
1.Page 1 - 2.sūryasthāpanavidhi - suprabhedāgama.
2.Page 3 - 18.liṅgapratiṣṭhāvidhi - suprabhedāgama - kriyāpāda.
3.Page 19 - 31.sakalasthāpanapṭala - suprabhedāgama - pratiṣṭhātantra.
4.Page 31 - 38.śaktisthāpanapaṭala - suprabhedāgama.
5.Page 39 - 41.vṛṣabhasthāpanapaṭla - suprabhedāgama.
6.Page 42.mātṛsthāpanapaṭala - suprabhedāgama.
7.Page 43.jyeṣṭhāsthāpanapaṭala - suprabhedāgama.
8.Page 44 - 45.durgāsthāpanapaṭala - suprabhedāgama.
9.Page 45 - 46.caṇḍeśasthāpanapaṭala - suprabhedāgama.
10.Page 47 - 48.ks.etrapālasthāpanavidhi - suprabhedāgama.
11.Page 48 - 50.śūlasthāpanapaṭala - suprabhedāgama.
12.Page 51.astrarājapratiṣṭhāvidhi - suprabhedāgama.
13.Page 55 - 62.parivāravidhānapaṭala - suprabhedāgama - pratiṣṭhātantra.
14.Page 255 - 257.vahnisthāpanapaṭala - suprabhedāgama - pratiṣṭhātantra - kriyāpāda.
15.Page 258 - 260.indrādisthāpanapaṭala - suprabhedāgama - pratiṣṭhātantra - kriyāpāda.
See more
Manuscript Beginning
Page - 1, l - 1; karuṇatvagrataḥ kṛtvā paṅkajaṃ tatsvarūpakam । saptāśvarathamadhyastaṃ bhāskaraṃ pāpanāśanam ॥ ratnapadmāsanasthaṃ hi āsanaṃ tatra kalapayet । pūrvoktavidhinā sarvamādityaṃ parikalpayet ॥ mṛṇmayaṃ yadi kurvīta daivike pratimaṃ tathā । śūlarajjumṛdādyaistu varṇabhedaṃ suśilpanam ॥
Manuscript Ending
Page - 260, l - 15; proktayastāvisānāśca sarveṣāṃ sthāpanaṃ śṛṇu । calasthāpanavat sarvaṃ .........॥ athavānyatprakāreṇa sthāpanaṃ tu vidhīyate । teṣāṃ vai maṇḍapādīni kṛ ..............॥ .....kumbhamevaṃ tu pratyekāni viśeṣataḥ । kārayet svasvamantreṇa sthāpanaṃ tu pṛthakpṛthak ॥ ..................ādityasthāpanaṃ śṛṇu । iti suprabhede pratiṣṭhātantre kriyāpāde indrādisthāpanapaṭalaḥ .........॥
BIbliography
Printed under the title: suprabhedāgama, pub. Mayilai Alagappa Mudaliar, Chennai, 1908
Catalog Entry Status
Complete
Key
transcripts_002229
Reuse
License
Cite as
Suprabhedāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374814