Bhīmasaṃhitā - Dhvajadaṇḍasthāpanavidhi

Metadata

Bundle No.

T1128

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002234

License

Type

Manuscript

Manuscript No.

T1128f

Title Alternate Script

भीमसंहिता - ध्वजदण्डस्थापनविधि

Subject Description

Language

Script

Scribe

V. Krishnamachari

Date of Manuscript

30/07/1978

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

5

Folio Range of Text

95 - 99

Lines per Side

20

Folios in Bundle

355+5=340

Width

22.7 cm

Length

32.5 cm

Bundle No.

T1128

Miscellaneous Notes

For general information, see notes on T 1128a

Manuscript Beginning

Page - 95, l - 14; atha vakṣye viśeṣeṇa dhvajasthāpanamuttamam। daṇḍaśuddhiṃ samārabhya ācāryaḥ sakalīkṛtaḥ ॥ gaṇeśaṃ pūjayitvā tu saṃkalpaṃ ca yathāvidhi । puṇyāhaṃ pañcagavyaṃ ca aṣṭamṛdbhikaṣārakam ॥

Manuscript Ending

Page - 99, l - 11; sthāpanasya vidhiṃ pūrve dhvajārohaṇamārabhet । ekavaktraṃ triṇetraṃ ca dvipādaṃ dvikaraṃ tu vā ॥ romāvalirdarbhamālā rajjupadmordhva sthitadhvajam । iti bhīmasaṃhitāyāṃ pratiṣṭhātantre kriyāpāde dhvajadaṇḍasthāpanavidhipaṭalaḥ ।

Catalog Entry Status

Complete

Key

transcripts_002234

Reuse

License

Cite as

Bhīmasaṃhitā - Dhvajadaṇḍasthāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374819