Prapañcasārottara - Māṇikkaśaktisthāpana

Metadata

Bundle No.

T1128

Subject

Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002239

License

Type

Manuscript

Manuscript No.

T1128k

Title Alternate Script

प्रपञ्चसारोत्तर - माणिक्कशक्तिस्थापन

Subject Description

Language

Script

Scribe

V. Krishnamachari

Date of Manuscript

30/07/1978

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

228 - 230

Lines per Side

20

Folios in Bundle

355+5=340

Width

22.7 cm

Length

32.5 cm

Bundle No.

T1128

Miscellaneous Notes

For general information, see notes on T 1128a

Manuscript Beginning

Page - 228, l - 11; māṇikkanāyakīśaktisthāpanaṃ ca viśeṣataḥ । sarva.................ḍena mocanādisupūjayet ॥ kṣudraśaktiśca nāmāni kalau rogādiśāntaye । śilābhirvātha dāruśca iṣṭikā pra ..............॥ uktasthāne prakartavyabhavanaṃ ca vidhikramam । sthāpanaṃ ca tataḥ kuryāt maṇḍapaṃ caturaśrakam ॥

Manuscript Ending

Page - 230, l - 5; pradhānāṣṭakavardhanyāmabhiṣekaṃ samācaret । pradhā...ḥutiṃ hutvā astramantraṃ samuccaran ॥ ācāryaṃ pūjayet tatra vastrairābharaṇairapi । pāyasena havirdadyā aneka ........... naissaha ॥ brāhmaṇān bhojayet tatra navakanyāśca bhojayet । iti prapañcasārottare vidyāsūtre ..........kkaśaktisthāpanapaṭalaḥ ॥ hariḥ oṃ ॥

Catalog Entry Status

Complete

Key

transcripts_002239

Reuse

License

Cite as

Prapañcasārottara - Māṇikkaśaktisthāpana, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374824