Rauravatantra - Nāgarājasthāpanapaṭala

Metadata

Bundle No.

T1128

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002240

License

Type

Manuscript

Manuscript No.

T1128l

Title Alternate Script

रौरवतन्त्र - नागराजस्थापनपटल

Language

Script

Scribe

V. Krishnamachari

Date of Manuscript

30/07/1978

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

234 - 237

Lines per Side

20

Folios in Bundle

355+5=340

Width

22.7 cm

Length

32.5 cm

Bundle No.

T1128

Miscellaneous Notes

For general information, see notes on T 1128a

Manuscript Beginning

Page - 234, l - 1; nāgarājapratiṣṭhāṃ tu pravakṣyāmi samāsataḥ । saptamasvaramuddhṛtya prathamasvaramathāpi vā ॥ bindunādasamāyuktaṃ mūlamantramiti smṛtam । brahmāṅgaracitenaiva uddharet tatkrameṇa tu ॥ rudramātraṃ samārabhya dvidvyaṅgulavivardhanāt ।

Manuscript Ending

Page - 237, l - 12; mālyamābharaṇaṃ caiva kavacenaiva dāpayet । naivedyaṃ hṛdayenai..ṭāmbūlaṃ cāstramantrataḥ ॥ pradakṣiṇanamaskāraṃ stotuṃ caiva viśeṣataḥ । yathāśakti ca dānāni brāhmaṇān bhojayet tataḥ ॥ evaṃ yaḥ kurute martyaḥ sarvarogādvimucyate । iti . ravatantre nāgarājasthāpanapaṭalaḥ ॥ śubham astu ॥

BIbliography

Printed under the title: rauravāgama, vols. I II III, ed. N. R. Bhatt, PIFI No. 18, Pondicherry, IFI, 1961 1985 1988

Catalog Entry Status

Complete

Key

transcripts_002240

Reuse

License

Cite as

Rauravatantra - Nāgarājasthāpanapaṭala, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374825