Bhadrakālipratiṣṭhāvidhi - Yāmala[Rudrayāmala]

Metadata

Bundle No.

T1128

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002241

License

Type

Manuscript

Manuscript No.

T1128m

Title Alternate Script

भद्रकालिप्रतिष्ठाविधि - यामल[रुद्रयामल]

Subject Description

Language

Script

Scribe

V. Krishnamachari

Date of Manuscript

30/07/1978

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

7

Folio Range of Text

238 - 244

Lines per Side

20

Folios in Bundle

355+5=340

Width

22.7 cm

Length

32.5 cm

Bundle No.

T1128

Miscellaneous Notes

For general information, see notes on T 1128a

Manuscript Beginning

Page - 238, l - 1; athātaḥ saṃpravakṣyāmi bhadrakālipratiṣṭhita । gāme vā nagare vāpi pattane rājadhānike ॥ nagare catvare caiva ramye sthāpanamācaret । ekaberaṃ ca kartavyaṃ kālīnāṃ ca tathaiva ca ॥

Manuscript Ending

Page - 243, l - 19; bhadrapīṭhaṃ tathā caiva baliṃ caiva samācaret । aṣṭasaṃdhibaliṃ kuryāt sa... doṣanivāraṇam ॥ grāmarakṣākaraṃ devīṃ pratiṣṭhotsavaṃ vidhīyate । sarvarakṣākaraṃ puṇyaṃ .. śāntikaraṃ param ॥ pratiṣṭhotsavamiti proktaṃ aṅgārabalimācaret । iti yāmale bhadrakālīpratiṣṭhāvidhipaṭala ॥

Catalog Entry Status

Complete

Key

transcripts_002241

Reuse

License

Cite as

Bhadrakālipratiṣṭhāvidhi - Yāmala[Rudrayāmala], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374826