Śeṣapratiṣṭhāvidhi (Saṅgraharatnāvali)
Metadata
Bundle No.
RE15550
Type
Manuscrit
Subject
Śaiva, Smārta, Prayoga, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003500

Manuscript No.
RE15550ee
Title Alternate Script
शेषप्रतिष्ठाविधि (सङ्ग्रहरत्नावलि)
Language
Script
Type
Manuscript
Material
Condition
Good
Folios in Text
9
Folio Range of Text
142b - 150b
Lines per Side
7 - 8
Folios in Bundle
205
Width
2.7 cm
Length
35 cm
Bundle No.
RE15550
Other Texts in Bundle
Miscellaneous Notes
This text deals with the rites relating to the installation of serpent and the ritual for pacifying the snakes. The source of the work is stated to be saṅgraharatnāvalī, the identity and authorship is un-known inspite of the colophns containing a reference to the title of the text
Text Contents
1.Folio 142b - 143a.nāgalkṣaṇa.
2.Folio 143a.śeṣapratiṣṭhāvidhi.
3.Folio 143b - 144b.sarpaśānti.
4.Folio 145a - 146b.sarpahananaśānti.
5.Folio 147a - 150b.śeṣapratiṣṭhāvidhi.
See more
Manuscript Beginning
atra prasaṅgena nāgalakṣaṇam। sūkṣme pratipāditam-nāgasya lakṣaṇaṃ vakṣye śṛṇu tvaṃ tat prahañjana। suvarṇaṃ rajatatāmreṇa sudhābhi(ś)śilayāpi vā। dārujaiḥ daśamṛdbhiś ca bhujaṅgaṃ saprakalpayet॥ ekahastaṃ samārabhya vasvaṅgulanivardhanam। caturviṃśatihastāntaṃ nāgadhāma prakalpayet॥
Manuscript Ending
ācāryaṃ pūjayet paścāt vastrahemāṅgulīyakaiḥ। śeṣapratiṣṭhāṃ yaḥ kuryāt apamṛtyu(ḥ) kadācana॥ putrārthī labhate putraṃ dhanārthī dhanaṃ labhate। iti saṅgraharatnāvalyāṃ naimittikakriyānusandhāne śeṣapratiṣṭhāvidhipaṭalaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
298.31
Key
manuscripts_003500
Reuse
License
Cite as
Śeṣapratiṣṭhāvidhi (Saṅgraharatnāvali),
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380649