Maṇḍapalakṣaṇa

Metadata

Bundle No.

RE15550

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003528

Manuscript No.

RE15550u

Title Alternate Script

मण्डपलक्षण

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Folios in Text

4

Folio Range of Text

76a - 79b

Lines per Side

7 - 8

Folios in Bundle

205

Width

2.7 cm

Length

35 cm

Bundle No.

RE15550

Other Texts in Bundle

Miscellaneous Notes

This text gives the characterstics of the pavilion, constructed for worship

Manuscript Beginning

pratiṣṭhārtantu yad dravyaṃ tad dravyaṃ daśadhā bhajet। yajñārthantu tribhāgaṃ syāt dvibhāgaṃ viprabhojanāya dvibhāgaṃ yajanañ caiva dvikārtham ekabhāgakaṃ। dvibhāgaṃ dakṣiṇāṃ caiva daśadhā parikīrtitam। evaṃ viśeṣeṇa vidhivat kārayet budhaḥ। yajñārthameva kLupteṣu tribhāgeṣu tathaiva ca।

Manuscript Ending

kṛtyekāśītibhāgaṃ vipuladiśitamaṇḍapāsvantareṣu madhye vediṃ na pāśaṃ(navāṃśaṃ?) bahiritaparito triṇibhāgādimadhyeśraṃ yonyardhacandraṃ guṇayutaparataṃ vai suvṛttaṃ ṣaḍaśrṃ padmavasvāśravṛttaṃ surapatibhuvanāni krameṇaiva kuryāt। dvāravasudhāturasabhūtakaragrahe pādaraviṣoḍaśanavonavapadaṃ syāt(1) madhyanavavedisaha trīṇipadamadhye kuṇḍanavapañca śiva maṇḍapavidhānam॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

298.21

Key

manuscripts_003528

Reuse

License

Cite as

Maṇḍapalakṣaṇa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380677