Kriyākramadyotikā
Metadata
Bundle No.
RE15550
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003502

Manuscript No.
RE15550ff
Title Alternate Script
क्रियाक्रमद्योतिका
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Folios in Text
1
Folio Range of Text
151a - b
Lines per Side
7 - 8
Folios in Bundle
205
Width
2.7 cm
Length
35 cm
Bundle No.
RE15550
Other Texts in Bundle
Miscellaneous Notes
This text deals with the acts to be performed by way of expiation when a prematureor natural death takes place. It agrees in some respects with the printed edition of aghoraśivācārya's kriyākramajyoti pp.262-266
Manuscript Beginning
yajet rudrān kṣetrapālāṃś ca tān yajet। ya rudrān raudrakarmāṇo indrasthānanivāsinaḥ॥ kṣetrapālaś ca ye cānye piśācā dānavādayaḥ sarve suprītamanasaḥ pratigṛhṇanti māṃ baliṃ॥
Manuscript Ending
ityādīni na kurvīta apamṛtyugatātmanām। prāyaścittaṃ purā kṛtvā sarvakarma samācaret॥ ityantyeṣṭividhiḥ khyātas sarvāvasthahat ātmanām। nānāsiddhāntayuktena srīmataghoraśambhunā॥ aghoraśivakriyākramadīpikāyāṃ durmaraṇavidhis samāptaḥ॥
Bibliography
Aghoraśiva's Kriyākramadyotikā is printed in grantha script with the commentary (prabhāvyākhyā) of Nirmalamaṇi, edited by Rāmaśāstrin and Ambalavānajñānasambandhaparāśaktisvāmin, Chidambaram 1927
Catalog Entry Status
Complete
No. in Descriptive Catalog
298.32
Key
manuscripts_003502
Reuse
License
Cite as
Kriyākramadyotikā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380651