Vaṭukeśvarasthāpanavidhi
Metadata
Bundle No.
RE15550
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003511

Manuscript No.
RE15550k
Title Alternate Script
वटुकेश्वरस्थापनविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Folios in Text
3
Folio Range of Text
34a - 36b
Title of Divisions in Text
paṭala
Lines per Side
7 - 8
Folios in Bundle
205
Width
2.7 cm
Length
35 cm
Bundle No.
RE15550
Other Texts in Bundle
Miscellaneous Notes
This text deals with the installation of vaṭuke'svara, one of the eight bhairava-s, who are siddhibhairava, vaṭuka, kaṅkāla, yogini, mahā, śakti, māyika and kaṅkālāgni
Manuscript Beginning
vaṭukasthāpanaṃ vakṣye śṛṇuṣva kamalāsana। uttarāyaṇakāle tu śuklapakṣe 'subhe dine॥ suvāre sumuhūrte ca sthāpanaṃ samyagācaret। aṅkuraṃ vāpayedvidvān pūrvarātrau viśeṣataḥ॥ suvāre sutithau ṛkṣe dṛṣṭimaṇḍalam ālikhet। pañcamātṛmudīnāḍiṃ(?) vinyase(j)jalamadhyame॥
Manuscript Ending
vastradhāyānyai (dhyānyai)śca gobhūhiraṇyam eva ca। hemāṅgulyantu niṣkaṃ syāt daśaniṣkaṃ pradāpayat॥ ācāryamanasāpritiśivasāyujyamāpnuyāt। śuddhadravyaistu kartavyaṃ dhanadhānyasamṛddhidam॥ vajrayedanyathā ś(c?)aivaṃ rājārāṣṭraṃ viniśyati॥ iti kāmikākhye mahātantrevaṭuśvera(vaṭukeśvara?)sthāpanapaṭalaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
298.11
Key
manuscripts_003511
Reuse
License
Cite as
Vaṭukeśvarasthāpanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380660