Bhaktapratiṣṭhā

Metadata

Bundle No.

RE15550

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003520

Manuscript No.

RE15550oo

Title Alternate Script

भक्तप्रतिष्ठा

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Folios in Text

11

Folio Range of Text

182a - 192a

Lines per Side

7 - 8

Folios in Bundle

205

Width

2.7 cm

Length

35 cm

Bundle No.

RE15550

Other Texts in Bundle

Miscellaneous Notes

This text gives the procedure for installing the 63 saints of śaivism. This seems to be a manual

Manuscript Beginning

tataḥ(o)gurūnstataḥ nityāhnikadvayaḥ parityaktabhojane maghālayaṃ gatvā vighneśvarapūjāṃ pura(s)saraṃ puṇyāhaṃ vācayitvā sūryapūjāṃ kṛtvā aviṣṛjyaiva samācamya sakaLīkṛtya sāmānyārghyaṃ hasto maṇḍapāt(d)bahisthitvā.....

Manuscript Ending

bimba(ṃ)saṃsthāpya aṣṭabadnhanaṃ kṛtvā kumbhāt bījamādāya bimbe samyojya kumbhādīn abhiṣicya gandhādibhiralaṃkṛtya dhūpadīpanaivedyādi japāntaṃ sampūjya āśīrvādaṃ vidhāya caṇḍayāgāntaṃ kṛtvā yāgaṃ visṛjet। evaṃ prakāreṇa traiṣaṣṭibhaktānāṃ tatta(d)āsanamūrtimūladhyānapurassaraṃ pratiṣṭhāṃ kuryāt। oṃ hāṃ gurubhyo namaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

298.41

Key

manuscripts_003520

Reuse

License

Cite as

Bhaktapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380669