Bhaktapratiṣṭhā
Metadata
Bundle No.
RE15550
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Pratiṣṭhā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003520

Manuscript No.
RE15550oo
Title Alternate Script
भक्तप्रतिष्ठा
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Folios in Text
11
Folio Range of Text
182a - 192a
Lines per Side
7 - 8
Folios in Bundle
205
Width
2.7 cm
Length
35 cm
Bundle No.
RE15550
Other Texts in Bundle
Miscellaneous Notes
This text gives the procedure for installing the 63 saints of śaivism. This seems to be a manual
Manuscript Beginning
tataḥ(o)gurūnstataḥ nityāhnikadvayaḥ parityaktabhojane maghālayaṃ gatvā vighneśvarapūjāṃ pura(s)saraṃ puṇyāhaṃ vācayitvā sūryapūjāṃ kṛtvā aviṣṛjyaiva samācamya sakaLīkṛtya sāmānyārghyaṃ hasto maṇḍapāt(d)bahisthitvā.....
Manuscript Ending
bimba(ṃ)saṃsthāpya aṣṭabadnhanaṃ kṛtvā kumbhāt bījamādāya bimbe samyojya kumbhādīn abhiṣicya gandhādibhiralaṃkṛtya dhūpadīpanaivedyādi japāntaṃ sampūjya āśīrvādaṃ vidhāya caṇḍayāgāntaṃ kṛtvā yāgaṃ visṛjet। evaṃ prakāreṇa traiṣaṣṭibhaktānāṃ tatta(d)āsanamūrtimūladhyānapurassaraṃ pratiṣṭhāṃ kuryāt। oṃ hāṃ gurubhyo namaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
298.41
Key
manuscripts_003520
Reuse
License
Cite as
Bhaktapratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/380669