Suprabhedāgama - Śamīvṛkṣapūjāvidhi
Metadata
Bundle No.
RE20047
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Pūjā
Language
Sanskrit
Creator
deyva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004542

Manuscript No.
RE20047d
Title Alternate Script
सुप्रभेदागम - शमीवृक्षपूजाविधि
Subject Description
Language
Script
Scribe
Deyvaśikhāmaṇibhaṭṭar
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
2
Folio Range of Text
[18a] - [19b]
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.7 cm
Length
33.2 cm
Bundle No.
RE20047
Other Texts in Bundle
Previous Owner
deyvaśikhāmaṇibhaṭṭar
Previous Place
Tiruchuli
Miscellaneous Notes
This text describes the method of worshipping the śamī tree on the ninth day of navarātri. For śamī tree, see notes on no. 116.27. The text is similar to that of IFP.T. 471, pp. 375-377, also attributed to the suprabheda but is not found in the printed edition of the suprabhedāgama (CP)
Manuscript Beginning
athātas sampravakṣyāmi śamīpūjāvidhikramam [।] śamīvṛkṣasya mūle tu pūjāṃ kuryād vi'seṣataḥ। vṛkṣasya paścime bhāge āyudhāni vinikṣipet। puṇyāhaṃ vācayitvā tu prokṣayet hṛdayena tu [।] navavastreṇa saṃveṣṭyā[a] kuśapallavasaṃyutam [।] sarvvā[a]śāstrārtharūpeṇā[a] sarvvadevasya sannidhim [।] bhavācalāsanaṃ pūjyā[a] deśanāman[śamīnāmnā?] tu arcayet। oṃ śamīvṛkṣaye[kṣāya] namaḥ। oṃ vahni[hnaye] namaḥ। oṃ viśvāsavṛkṣaye[kṣāya] namaḥ [।]
Manuscript Ending
kṛtvā pārthi(?) vijayadaśamyāṃ vahnipūjāṃ carāstraṃ [śarāstraṃ?] gṛhyate budhaiḥ। dik[g]vijayaṃ triyambakaṃ caiva sarvaśatruvināśanam। durgān[ṃ] sarasvatīṃ caiva mahālakṣmī[ṃ] ca prapūjayet। dik[g]vijayaṃ tena sambhāvyā[a] śamīṃ nu[na]tvāstram āharet। iti suprabhede mahānavamīpūjāvidhiṃ[r] nāma śamīvṛkṣapūjāvidhipaṭalaḥ। hariḥ om। śubham astu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
382.4
Key
manuscripts_004542
Reuse
License
Cite as
Suprabhedāgama - Śamīvṛkṣapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381691