Lalitottara
Metadata
Bundle No.
RE20047
Type
Manuscrit
Language
Sanskrit
Creator
deyva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004555

Manuscript No.
RE20047q
Title Alternate Script
ललितोत्तर
Language
Script
Scribe
Deyvaśikhāmaṇibhaṭṭar
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
3
Folio Range of Text
[74a - 76a]
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.7 cm
Length
33.2 cm
Bundle No.
RE20047
Other Texts in Bundle
Previous Owner
deyvaśikhāmaṇibhaṭṭar
Previous Place
Tiruchuli
Miscellaneous Notes
This text deals with the observance of somavāravrata. According to the colophon it forms part of the lalitottarāgama, an upāgama of the lalitāgama
Manuscript Beginning
ataḥ paraṃ pravakṣyāmi somavāravrataṃ śubham। narāṇāṃ bhogabhogyaṃ ca sāyujyapadam āpnuyāt। upavāsaṃ ca naktaṃ ca tan naktaṃ trividhaṃ bhavet। śuddhasanānena kārtavyaṃ śuddhavastreṇa veṣṭayet। sandhyāvandanam evoktaṃ sūryamantraśataṃ japet। bhānuvāre[rai?]kabhuktaṃ ca apare dinam eva ca।
Manuscript Ending
purṇāhutiṃ tataḥ kṛtvā prokṣayet kumbhatoyakaiḥ। dehaśuddhiṃ tataḥ kṛtvā sarvapāpaharasya tu। ātmano dviguṇacchāyāṃ tat kāle bhuktam eva ca। brāhmaṇān bhojayet paścāt ati[thi]satkāram eva ca। tan naktaṃ phalam evoktaṃ koṭiyajñasamaṃ tataḥ। anekajanmakṛtaṃ pāpaṃ kṣipram eva vinaśyati। iti lalitottare somavāravratavidhipaṭalaḥ। śubham astu [।]
Catalog Entry Status
Complete
No. in Descriptive Catalog
382.17
Key
manuscripts_004555
Reuse
License
Cite as
Lalitottara,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381704