Cintyaviśvasādākhya : Bhaktasthāpana

Metadata

Bundle No.

RE20047

Type

Manuscrit

Language

Sanskrit

Creator

deyva"sikhaama.nibha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004557

Manuscript No.

RE20047s

Title Alternate Script

चिन्त्यविश्वसादाख्य : भक्तस्थापन

Language

Script

Scribe

Deyvaśikhāmaṇibhaṭṭar

Type

Manuscript

Material

Condition

Bad and injured

Folios in Text

4

Folio Range of Text

[81a - 84b]

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.7 cm

Length

33.2 cm

Bundle No.

RE20047

Previous Owner

deyvaśikhāmaṇibhaṭṭar

Previous Place

Tiruchuli

Miscellaneous Notes

This text deals with the installation of the images of the devotees of 'siva. The treatment is identical with that found in IFP.T.7B, pp.1007-1018 which is said to be part of the acintyaviśvasādākhya

Manuscript Beginning

atha vakṣye viśeṣeṇa bhaktānāṃ sthāpanaṃ śṛṇu। viprakṣatriyaviṭ śudrāḥ antarālā striyo'pi vā। śivabhaktisamopetā jīvanto vā mṛtāś ca vā। kṛtvā teṣāṃ pratikṛtiṃ pratiṣṭhāpya samarcayet। śaivapāśupatāś caiva mahāvratadharāś ca ye।

Manuscript Ending

dhvajārohaṇapūrvan tu kartavyaṃ kartum icchatā। dhvaje'pi vṛṣabhaṃ kuryāt 'sivac[śivasya?] cotsavaṃ bhavet। nityotsavādi saṃyuktaṃ pūrṇāṃ kṛtvā tu de'sikaḥ। pūrvotsavaṃ ca kartavyaṃ darśitaṃ nandikeśvara। śivabhaktapratiṣṭhāṃ ca yaḥ kuryāt narapuṅgavaḥ। tasya śrīvijayoktāś ciran te sāyujyam āpnuyāt। iti cintyavi'svasādākhye ṣaṣṭaṣaṣṭipaṭalaḥ। sahāyadāmnyai namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

382.19

Key

manuscripts_004557

Reuse

License

Cite as

Cintyaviśvasādākhya : Bhaktasthāpana, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381706