Cintyaviśvasādākhya : Bhaktasthāpana
Metadata
Bundle No.
RE20047
Type
Manuscrit
Language
Sanskrit
Creator
deyva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004557

Manuscript No.
RE20047s
Title Alternate Script
चिन्त्यविश्वसादाख्य : भक्तस्थापन
Language
Script
Scribe
Deyvaśikhāmaṇibhaṭṭar
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
4
Folio Range of Text
[81a - 84b]
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.7 cm
Length
33.2 cm
Bundle No.
RE20047
Other Texts in Bundle
Previous Owner
deyvaśikhāmaṇibhaṭṭar
Previous Place
Tiruchuli
Miscellaneous Notes
This text deals with the installation of the images of the devotees of 'siva. The treatment is identical with that found in IFP.T.7B, pp.1007-1018 which is said to be part of the acintyaviśvasādākhya
Manuscript Beginning
atha vakṣye viśeṣeṇa bhaktānāṃ sthāpanaṃ śṛṇu। viprakṣatriyaviṭ śudrāḥ antarālā striyo'pi vā। śivabhaktisamopetā jīvanto vā mṛtāś ca vā। kṛtvā teṣāṃ pratikṛtiṃ pratiṣṭhāpya samarcayet। śaivapāśupatāś caiva mahāvratadharāś ca ye।
Manuscript Ending
dhvajārohaṇapūrvan tu kartavyaṃ kartum icchatā। dhvaje'pi vṛṣabhaṃ kuryāt 'sivac[śivasya?] cotsavaṃ bhavet। nityotsavādi saṃyuktaṃ pūrṇāṃ kṛtvā tu de'sikaḥ। pūrvotsavaṃ ca kartavyaṃ darśitaṃ nandikeśvara। śivabhaktapratiṣṭhāṃ ca yaḥ kuryāt narapuṅgavaḥ। tasya śrīvijayoktāś ciran te sāyujyam āpnuyāt। iti cintyavi'svasādākhye ṣaṣṭaṣaṣṭipaṭalaḥ। sahāyadāmnyai namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
382.19
Key
manuscripts_004557
Reuse
License
Cite as
Cintyaviśvasādākhya : Bhaktasthāpana,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381706