[Kūpasthāpanavidhi]
Metadata
Bundle No.
RE20047
Type
Manuscrit
Language
Sanskrit
Creator
deyva"sikhaama.nibha.t.tar
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004556

Manuscript No.
RE20047r
Title Alternate Script
[कूपस्थापनविधि]
Language
Script
Scribe
Deyvaśikhāmaṇibhaṭṭar
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
2
Folio Range of Text
[76b - 77b]
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.7 cm
Length
33.2 cm
Bundle No.
RE20047
Other Texts in Bundle
Previous Owner
deyvaśikhāmaṇibhaṭṭar
Previous Place
Tiruchuli
Miscellaneous Notes
The same as Cat. no. 91.7
Manuscript Beginning
uttarāyaṇakāle śubhadine śuklapakṣe sumuhūrte suvāre [kūpa]sthāpanam ārabhet। tad yathā। kūpasya pūrve vā uttare vā prapāṃ kṛtvā vedikāyāṃ śālitaṇḍulatilalāja[da]rbhapuṣpai[ḥ] paristīrya। navakumbhān ādāya
Manuscript Ending
kūpamadhye vinikṣipyāstreṇa samabhyarcya gandhapuṣpadhūpadīpādikaṃ dattvā paścāt agarūśīralāmbiccadhamatkasyākṣimahāvaṭayaṣṭi aṅghrikāmakaraḥ pañcaratnam etāny aṣṭadravyāṇi kūpamadhye vinikṣipya kūpatoyaṃ saṃgṛhya bhaktebhyo dattvā ācāryaṃ vastrahemāṅgulīyakaiḥ dakṣiṇāṃ saṃpūjya brāhmaṇān bhojayet। iti kūpasthāpanavidhis samāptaḥ। sahāyadāmnyai namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
382.18
Key
manuscripts_004556
Reuse
License
Cite as
[Kūpasthāpanavidhi],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381705