Suprabhedāgama - Maṇḍapapūjāvidhi

Metadata

Bundle No.

RE20066

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Maṇḍapa, Pūjā

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004773

Manuscript No.

RE20066b

Title Alternate Script

सुप्रभेदागम - मण्डपपूजाविधि

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Good

Folios in Text

5

Folio Range of Text

[11a] - [15b]

Lines per Side

4 - 7

Folios in Bundle

80

Width

3.5 cm

Length

40.2 cm

Bundle No.

RE20066

Miscellaneous Notes

This text deals with the worship of the maṇḍapa. Though the colophon states it to be part of the suprabhedāgama it is at the most based on the said āgama

Manuscript Beginning

paścāt saurārādhanaṃ kṛtvā bhasman nikṣipya sakalīkṛtya sāmānyārghyaṃ saṃkalpya pūrvāditoraṇe astreṇa samprokṣya kavacenāvakuṇṭhya toraṇaśākhayoḥ oṃ hāṃ śāntitoraṇāya namaḥ। oṃ hāṃ ṛgvedāya namaḥ। toraṇapādayoḥ praśāntāya namaḥ। oṃ hāṃ śaśirāya namaḥ। dvāramadhyakumbhe oṃ hāṃ śāntikālādvārāya namaḥ।

Manuscript Ending

krameṇa utsaveśvaraberaṃ pādyācamanādinopacāraṃ vikalpanābhyarcyā[a] upahāraṃ dattvā kumbhādikam abhiṣekaṃ kṛtvā dhora(?) bhedantena sandhāya tad anujñayā। iti suprabhede pratiṣṭhātantre kriyāpāde maṇḍapapūjāvidhipaṭalaḥ। hariḥ om। śubham astu।

Catalog Entry Status

Complete

No. in Descriptive Catalog

398.2

Key

manuscripts_004773

Reuse

License

Cite as

Suprabhedāgama - Maṇḍapapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381922