Suprabhedāgama - Maṇḍapapūjāvidhi
Metadata
Bundle No.
RE20066
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Maṇḍapa, Pūjā
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004773

Manuscript No.
RE20066b
Title Alternate Script
सुप्रभेदागम - मण्डपपूजाविधि
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Good
Folios in Text
5
Folio Range of Text
[11a] - [15b]
Lines per Side
4 - 7
Folios in Bundle
80
Width
3.5 cm
Length
40.2 cm
Bundle No.
RE20066
Other Texts in Bundle
Miscellaneous Notes
This text deals with the worship of the maṇḍapa. Though the colophon states it to be part of the suprabhedāgama it is at the most based on the said āgama
Manuscript Beginning
paścāt saurārādhanaṃ kṛtvā bhasman nikṣipya sakalīkṛtya sāmānyārghyaṃ saṃkalpya pūrvāditoraṇe astreṇa samprokṣya kavacenāvakuṇṭhya toraṇaśākhayoḥ oṃ hāṃ śāntitoraṇāya namaḥ। oṃ hāṃ ṛgvedāya namaḥ। toraṇapādayoḥ praśāntāya namaḥ। oṃ hāṃ śaśirāya namaḥ। dvāramadhyakumbhe oṃ hāṃ śāntikālādvārāya namaḥ।
Manuscript Ending
krameṇa utsaveśvaraberaṃ pādyācamanādinopacāraṃ vikalpanābhyarcyā[a] upahāraṃ dattvā kumbhādikam abhiṣekaṃ kṛtvā dhora(?) bhedantena sandhāya tad anujñayā। iti suprabhede pratiṣṭhātantre kriyāpāde maṇḍapapūjāvidhipaṭalaḥ। hariḥ om। śubham astu।
Catalog Entry Status
Complete
No. in Descriptive Catalog
398.2
Key
manuscripts_004773
Reuse
License
Cite as
Suprabhedāgama - Maṇḍapapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381922