Utsava[Vidhi]

Metadata

Bundle No.

RE20066

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Dīkṣā, Utsava

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004775

Manuscript No.

RE20066d

Title Alternate Script

उत्सव[विधि]

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Good

Folios in Text

8

Folio Range of Text

[22a - 29b]

Lines per Side

4 - 7

Folios in Bundle

80

Width

3.5 cm

Length

40.2 cm

Bundle No.

RE20066

Miscellaneous Notes

This text gives the procedure to be followed each day in conducting the 10 day annual festival. It is a compilation from the āgama-s such as the kāmika, the aṃśumat for the use of priests. It ends with the cūrṇotsavavidhi

Manuscript Beginning

tataḥ utsavāṅkuraṃ kuryāt। tad anantaraṃ rakṣābandhanaṃ kuryāt। paścāt maṇḍapapūjāṃ vidadhyāt। atha mahotsavavidhikramāt। kāmikoktamārgeṇa sakalīkaraṇam। baliberārcanam। astradevārcanam। aṃśumānprakāreṇa balividhiḥ। dviprasthaṃ taṇḍulaṃ vipacya st[h]alikām astreṇa prokṣya tatra odanan nidhāya tad annaṃ kadalīphalair dadhnāya( ) same dadyāt।

Manuscript Ending

mūlaliṅgasya ekabhāgaṃ [pra?]timā ekam utsavapratimāṇam ekaṃ śūlārtham ekaṃ parivārārtham ekam evaṃ kalpayitvā tatra mūlena dūrvābhis saha sarvajanebhyo samarpya vaktrebhyaḥ samarpya iti cūrṇotsavavidhis samāptaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

398.4

Key

manuscripts_004775

Reuse

License

Cite as

Utsava[Vidhi], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381924