Utsava[Vidhi]
Metadata
Bundle No.
RE20066
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā, Dīkṣā, Utsava
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004775

Manuscript No.
RE20066d
Title Alternate Script
उत्सव[विधि]
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Good
Folios in Text
8
Folio Range of Text
[22a - 29b]
Lines per Side
4 - 7
Folios in Bundle
80
Width
3.5 cm
Length
40.2 cm
Bundle No.
RE20066
Other Texts in Bundle
Miscellaneous Notes
This text gives the procedure to be followed each day in conducting the 10 day annual festival. It is a compilation from the āgama-s such as the kāmika, the aṃśumat for the use of priests. It ends with the cūrṇotsavavidhi
Manuscript Beginning
tataḥ utsavāṅkuraṃ kuryāt। tad anantaraṃ rakṣābandhanaṃ kuryāt। paścāt maṇḍapapūjāṃ vidadhyāt। atha mahotsavavidhikramāt। kāmikoktamārgeṇa sakalīkaraṇam। baliberārcanam। astradevārcanam। aṃśumānprakāreṇa balividhiḥ। dviprasthaṃ taṇḍulaṃ vipacya st[h]alikām astreṇa prokṣya tatra odanan nidhāya tad annaṃ kadalīphalair dadhnāya( ) same dadyāt।
Manuscript Ending
mūlaliṅgasya ekabhāgaṃ [pra?]timā ekam utsavapratimāṇam ekaṃ śūlārtham ekaṃ parivārārtham ekam evaṃ kalpayitvā tatra mūlena dūrvābhis saha sarvajanebhyo samarpya vaktrebhyaḥ samarpya iti cūrṇotsavavidhis samāptaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
398.4
Key
manuscripts_004775
Reuse
License
Cite as
Utsava[Vidhi],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381924