Agnikārya

Metadata

Bundle No.

RE20066

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

daiva"sikhaama.ni

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004774

Manuscript No.

RE20066c

Title Alternate Script

अग्निकार्य

Language

Script

Scribe

Daivaśikhāmaṇi

Type

Manuscript

Material

Condition

Good

Folios in Text

6

Folio Range of Text

[16a] - [21a]

Lines per Side

4 - 7

Folios in Bundle

80

Width

3.5 cm

Length

40.2 cm

Bundle No.

RE20066

Miscellaneous Notes

This text gives a brief procedure for agnikārya. The last portion of this text is similar to Cat. no. 278.14. At the end the text has a few lines requesting the deities to reeive the bali offered after the agnikārya

Manuscript Beginning

atha kuṇḍe vā sthaṇḍile vā homaṃ kuryāt। agnikāryaṃ karomīti vijñāpanam। arghyaṃ ma[gra?]haṇam। prādakṣiṇyena kuṇḍaprāpaṇam। pūrvābhimukhasthita aṅganyāsakaranyāsaṃ vidhāya। mūlamantreṇa kuṇḍanirīkṣaṇam। astreṇa prokṣaṇam। huṃ phaḍantāstreṇa kuśaiḥ tāḍanam।

Manuscript Ending

darbhaviṣṭarān paridhīn vidhāya homañ ca baliñ ca kuryāt। śeṣaṃ pūrvavad ācaret। śubham astu। he rudra rudrakarmāṇāṃ rudrasthānanivāsina[ḥ]। saumyāñ caiva tathā kiñcit saumyasthānanivāsinaḥ। divyantarikṣabhaumāś ca pātālatalavāsinaḥ। mātaro rudrarūpāś ca gaṇānām adhipārśvayoḥ। vighnabhūtās tathā cānye daśadikṣvaramāśritāḥ। sarve suprītamanaso baliṃ gṛhṇantvimaṃ sadā। siddhipuṣṭiñ ca naḥ kṣipraṃ payobhyaḥ pāntu nityaśaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

398.3

Key

manuscripts_004774

Reuse

License

Cite as

Agnikārya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381923