Agnikārya
Metadata
Bundle No.
RE20066
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā
Language
Sanskrit
Creator
daiva"sikhaama.ni
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004774

Manuscript No.
RE20066c
Title Alternate Script
अग्निकार्य
Subject Description
Language
Script
Scribe
Daivaśikhāmaṇi
Type
Manuscript
Material
Condition
Good
Folios in Text
6
Folio Range of Text
[16a] - [21a]
Lines per Side
4 - 7
Folios in Bundle
80
Width
3.5 cm
Length
40.2 cm
Bundle No.
RE20066
Other Texts in Bundle
Miscellaneous Notes
This text gives a brief procedure for agnikārya. The last portion of this text is similar to Cat. no. 278.14. At the end the text has a few lines requesting the deities to reeive the bali offered after the agnikārya
Manuscript Beginning
atha kuṇḍe vā sthaṇḍile vā homaṃ kuryāt। agnikāryaṃ karomīti vijñāpanam। arghyaṃ ma[gra?]haṇam। prādakṣiṇyena kuṇḍaprāpaṇam। pūrvābhimukhasthita aṅganyāsakaranyāsaṃ vidhāya। mūlamantreṇa kuṇḍanirīkṣaṇam। astreṇa prokṣaṇam। huṃ phaḍantāstreṇa kuśaiḥ tāḍanam।
Manuscript Ending
darbhaviṣṭarān paridhīn vidhāya homañ ca baliñ ca kuryāt। śeṣaṃ pūrvavad ācaret। śubham astu। he rudra rudrakarmāṇāṃ rudrasthānanivāsina[ḥ]। saumyāñ caiva tathā kiñcit saumyasthānanivāsinaḥ। divyantarikṣabhaumāś ca pātālatalavāsinaḥ। mātaro rudrarūpāś ca gaṇānām adhipārśvayoḥ। vighnabhūtās tathā cānye daśadikṣvaramāśritāḥ। sarve suprītamanaso baliṃ gṛhṇantvimaṃ sadā। siddhipuṣṭiñ ca naḥ kṣipraṃ payobhyaḥ pāntu nityaśaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
398.3
Key
manuscripts_004774
Reuse
License
Cite as
Agnikārya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381923