Vaivāhyamūrtisthāpanavidhi

Metadata

Bundle No.

RE24073

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006533

Manuscript No.

RE24073i

Title Alternate Script

वैवाह्यमूर्तिस्थापनविधि

Language

Script

Type

Manuscript

Material

Condition

Damaged

Manuscript Extent

Complete

Folios in Text

11

Folio Range of Text

66a - 76b

Lines per Side

5 - 6

Folios in Bundle

256

Width

3 cm

Length

36.8 cm

Bundle No.

RE24073

Miscellaneous Notes

Same as no. 574.9 but this text is complete

Manuscript Beginning

athasaṃsthāpanaṃ vakṣye paraṃ vaivāhyamūrtinaḥ। īśaṃ harim atam(ḥ)gaurī pat[d]majāñjātave dasam॥ kṛtvā tu vidhinā samyak tatsthāpanam ārabhet। uttarāyaṇakāle tu śuklapakṣe śubhe dine॥ śubhavārādibhi[r]yakte sthāpanantu samārabhet।

Manuscript Ending

rājyārthī labhate rājyaṃ putrārthī labhate rājyaṃ putrārthī labhate sutam। ihe[ai]va dhanavacchrīmānso'nte sā[yujya]m āpnuyāt। iti kāraṇe pratiṣṭhātantre vaivāhyasthāpanavidhis'catvāriṃśatitam paṭalaḥ। hariḥ oṃ। śu.......ġu..ve maḥ। śubhamastu। hariḥ oṃ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

575.9

Key

manuscripts_006533

Reuse

License

Cite as

Vaivāhyamūrtisthāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384792