Prapañcasārottara Vidyāsutra : Māṇikkaśaktisthāpana
Metadata
Bundle No.
RE24073
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006540

Manuscript No.
RE24073p
Title Alternate Script
प्रपञ्चसारोत्तर विद्यासुत्र : माणिक्कशक्तिस्थापन
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
144a - 145a
Lines per Side
5 - 6
Folios in Bundle
256
Width
3 cm
Length
36.8 cm
Bundle No.
RE24073
Other Texts in Bundle
Miscellaneous Notes
This text contains the procedure of installing nāyakī, the aspect of śakti called māṇikkaśakti
Manuscript Beginning
māṇikkanāyakiśaktisthāpanañca viśeṣataḥ। sarva.......ḍevamocanādi supūjayet॥ kṣatra'saktiścanāmāni kalau rogādiśāntaye। śīlābhirvātha dārūṃśca iṣṭikā pra.......uktasthāne prakartavyabhavanañca vidhikrama sthāpanañca tataḥ kuryāt maṇḍapañca turaśrakam॥
Manuscript Ending
prat[d]hanāṣṭaka vardhanyām abhiṣeke [a]ṃ samācaret। pra.....ḥutiṃ hutvā aṣtramantraṃ samuccaran ācāryaṃ pūjayet tatravastrairābharaṇaibhi। pāyasena havirndadyāt [rdadyāt]। aneka......ṇaissadha brāhmaṇān bhijayettatra navakanyāśca bhojayet। iti prapañcasārottare vidyasūtre [māṃ] kraśaktisthāpanapaṭalaḥ॥ hariḥ oṃ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
575.16
Key
manuscripts_006540
Reuse
License
Cite as
Prapañcasārottara Vidyāsutra : Māṇikkaśaktisthāpana,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384799