Prapañcasārottara Vidyāsutra : Māṇikkaśaktisthāpana

Metadata

Bundle No.

RE24073

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006540

Manuscript No.

RE24073p

Title Alternate Script

प्रपञ्चसारोत्तर विद्यासुत्र : माणिक्कशक्तिस्थापन

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

2

Folio Range of Text

144a - 145a

Lines per Side

5 - 6

Folios in Bundle

256

Width

3 cm

Length

36.8 cm

Bundle No.

RE24073

Miscellaneous Notes

This text contains the procedure of installing nāyakī, the aspect of śakti called māṇikkaśakti

Manuscript Beginning

māṇikkanāyakiśaktisthāpanañca viśeṣataḥ। sarva.......ḍevamocanādi supūjayet॥ kṣatra'saktiścanāmāni kalau rogādiśāntaye। śīlābhirvātha dārūṃśca iṣṭikā pra.......uktasthāne prakartavyabhavanañca vidhikrama sthāpanañca tataḥ kuryāt maṇḍapañca turaśrakam॥

Manuscript Ending

prat[d]hanāṣṭaka vardhanyām abhiṣeke [a]ṃ samācaret। pra.....ḥutiṃ hutvā aṣtramantraṃ samuccaran ācāryaṃ pūjayet tatravastrairābharaṇaibhi। pāyasena havirndadyāt [rdadyāt]। aneka......ṇaissadha brāhmaṇān bhijayettatra navakanyāśca bhojayet। iti prapañcasārottare vidyasūtre [māṃ] kraśaktisthāpanapaṭalaḥ॥ hariḥ oṃ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

575.16

Key

manuscripts_006540

Reuse

License

Cite as

Prapañcasārottara Vidyāsutra : Māṇikkaśaktisthāpana, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384799