Aṁśumattantra : Pradoṣapūjāvidhi
Metadata
Bundle No.
RE24073
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006537

Manuscript No.
RE24073m
Title Alternate Script
अंशुमत्तन्त्र : प्रदोषपूजाविधि
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
132a - 134a
Lines per Side
5 - 6
Folios in Bundle
256
Width
3 cm
Length
36.8 cm
Bundle No.
RE24073
Other Texts in Bundle
Miscellaneous Notes
This text gives the direction to perform pūjā of śiva on the pradoṣaday
Manuscript Beginning
pradoṣasya vidhiṃ vakṣye śrīyatāṃ ravisattama। sarvapāpaharaṃ puṇyaṃ sarvadoṣavināśanam॥ pradoṣakāle kartavyaṃ yajana viśeṣataḥ। trayodaśīdine sāyaṃ kṣīrāvdha[i] mathanodbhavam।
Manuscript Ending
tāmbūlantu nivedyātha dhūpadīpādikandadet। vaṣādisuānaparyantam ghaṭikaikā vidhīyate॥ naivedyañcotsavāntañca pakṣanādīprakīrtitam। dhūpādivṛṣaparyantam(?) tripādena vidhīyate। pradoṣayajanānte tu sāyarakṣā[ṃ] samācaret। evaṃ yaḥ kurute mantryaḥ [s]sapuṇyāṃgalim āpnuyāt। pradoṣasya vidhiṃ [ḥ] proktaṃ [ḥ] gaurīkā (?) arcanāṃ śṛṇu। ityaṃ[śumā]ntantre pradoṣapūjāvidhipaṭalaḥ॥ hariḥ oṃ। śubhamastu॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
575.13
Key
manuscripts_006537
Reuse
License
Cite as
Aṁśumattantra : Pradoṣapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384796