Aṁśumattantra : Pradoṣapūjāvidhi

Metadata

Bundle No.

RE24073

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006537

Manuscript No.

RE24073m

Title Alternate Script

अंशुमत्तन्त्र : प्रदोषपूजाविधि

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

132a - 134a

Lines per Side

5 - 6

Folios in Bundle

256

Width

3 cm

Length

36.8 cm

Bundle No.

RE24073

Miscellaneous Notes

This text gives the direction to perform pūjā of śiva on the pradoṣaday

Manuscript Beginning

pradoṣasya vidhiṃ vakṣye śrīyatāṃ ravisattama। sarvapāpaharaṃ puṇyaṃ sarvadoṣavināśanam॥ pradoṣakāle kartavyaṃ yajana viśeṣataḥ। trayodaśīdine sāyaṃ kṣīrāvdha[i] mathanodbhavam।

Manuscript Ending

tāmbūlantu nivedyātha dhūpadīpādikandadet। vaṣādisuānaparyantam ghaṭikaikā vidhīyate॥ naivedyañcotsavāntañca pakṣanādīprakīrtitam। dhūpādivṛṣaparyantam(?) tripādena vidhīyate। pradoṣayajanānte tu sāyarakṣā[ṃ] samācaret। evaṃ yaḥ kurute mantryaḥ [s]sapuṇyāṃgalim āpnuyāt। pradoṣasya vidhiṃ [ḥ] proktaṃ [ḥ] gaurīkā (?) arcanāṃ śṛṇu। ityaṃ[śumā]ntantre pradoṣapūjāvidhipaṭalaḥ॥ hariḥ oṃ। śubhamastu॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

575.13

Key

manuscripts_006537

Reuse

License

Cite as

Aṁśumattantra : Pradoṣapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384796